________________
.
गोशालमतम् । अहेतुअपञ्चया सत्ता संकिलिस्सन्ति नत्यि हेतु,नत्थि पञ्चयो सत्तातं विसुद्धिया,-अहेतुअपञ्चया सत्ताविसुज्झन्ति । नत्थि अचकारे नत्थि परकारे नत्थिपुरिसकारे, नत्थि वलं नत्थि विरिय, नत्थि पुरिसथामो, नत्थि-पुरिसपरक्कमो । सब्बे सत्ता सव्वे पाणा सब्वे भूता सब्वे जीवा अवसा अबला अविरिया नियतिसंगतिभावपरिणता छस्लेवाभिजातिसु सुखदुक्खं पञ्चयं पटिक्खिपति । अत्तकारे ति अत्तकारो । येने अतना कतकम्मेन इमे सत्ता देवत्तं पि मारत्तं पि. ब्रह्मतं.पि सावकबोधि पि पञ्चेकबोधि पि. सब तं पि पाणन्ति, तं पि. पटिकिखपति । दुतियवादेनं यं परकार परस्स ओवादानुसासनि निस्साय ठपेत्वा महाँसत्तं अबसेसो जनो मनुस्ससोभग्यतं. आदि कत्वा यावं अरहत्त. पापु, णाति, तं. परकार पटिक्खिपति । एवमयं वालों-जिनचक्के पहार देति नाम । नत्थिं पुरिसकारे ति येन पुरिस्कारेन सत्ता वृत्तप्पकारसंपत्तियों पापुणन्ति त बले पटिक्खिपति । नंत्थि विरियं ति आदीनि सव्यानि पुरिसकारवेवचनानेव 'इदं नो विरियन इदं पुरिसत्यामेन इदं पुरिसपरक्कमेन पवत्त ति, एवं पंवत्तवचनपटिक्लपकरणवसेन पनेतानि विसु आदियति सम्बे सत्ता ति ओगोणंगद्रमादयो अनवसेसे परिगण्हाति । सच्चे पाणी ति एकिन्द्रियो पाणो.द्विइन्द्रियों पाणो तिआदिवसेन वदति। सबै भूताति अण्डकोसंवत्थिकोस, भूतें संभूर्ते संधाय वदति सव्वे जीवा ति'' सालियवगोधूमांदयों संधाय वदति । तेसु हि सो विरूहनभावेन जीवसनी। अवसा अवलालअविरिया तितेसं अत्तनो वसों वा बलेवा विरिय वी. नत्थिं नियतिसंगतिभावपरिणता ति। एत्थ नियंतीति निरात्ता:संगती ति: छन्ने अभिजातीनं तत्थ तत्थ गमनं, भावो ति सभावीयेव-। एवं नियतिया च संगतिया च मावेन च परिणता नानप्पकारत पत्ता । येन हि यथा भवितव्वंसो तथैव भवति, येन न भवितव्वं सोन भवतीतिः दस्सेति । छस्लेवाभिजातिसू ति छसु एव अभि
.