________________
१९८ द्वितीयं परिशिष्टम् पटिसंवेदेन्ति।चुद्दसखो पनिमानि योनिपमुखसतसहस्सानि सद्धिं च संतानि छ चसतानि,पञ्चच कम्मुनो सतानि पञ्चच कम्मानि तीणि च कम्मानि कम्मे च अङ्ककम्मे च, ट्ठि पटिपदा, टुन्तरकप्पा, छळभिजातियो, अट्ठ पुरिसभूमियो,
जातिसु.ठत्वा सुखं च दुक्खं च पटिसंवेदेन्ति । अ सुखदुक्खभूमि नत्थीति दस्सेति । योनिपमुखसतसहस्सानीति पमुखयोनीनं उत्तमयोनीनं चुद्दलसतसहस्सानि अानि च सटिसतानि, अभानि च छसतानि, पञ्च च कम्मुनो सतानीति पञ्च कम्मसतानि चाति केवलं तकंमत्तकेन निरत्यकं दिहिं दीपेति । पञ्च च कम्मानि तीणि च कम्मानाति आदिसु पि एसेव नयो। केचि पनाहु-पञ्च कम्मानीति पञ्चिन्द्रियवसेन भणति, तीणी ति तीणि कायकम्मादिवसेनाति । कस्मे च अकस्मे चाति, एंत्थ पनस्स कायकम्मं च वचीकम्मं च कम्मं ति लद्धि, मनोकम्मं उपकम्मं ति। दुट्टि पटिपदा ति द्वासहि पटिपदा ति वदति । द्वन्तरकप्पा ति एकस्मि कप्पे चतुसहि अन्तरकप्पा नाम होन्ति । अयं पन अझे द्वे अजानन्तो एवमाह । छळभिजातियो ति कण्हाभिजाति नीलाभिजाति लोहितामिजाति हलिद्दाभिजाति सुक्काभिजाति: परमसुक्काभिजाति इति इमा छ अभिजातियो वदति। तत्थ ओरभिका सूकरिका साकुन्तिका मागविका. लुद्दा मच्छघातका. चोराचोरघातका बन्धनागारिका ये वा पनञ्चे पि केचि कुरूरकम्मन्ता, ' अयं कण्हाभिजातीति वदति । भिक्खू नीलाभिजातीति, वदति । ते किर: चतुसु पच्चयेसु कण्टके ( कन्दके) पंक्खिपित्वा खादन्ति : - भिक्खू च कण्टक(कन्दक )वृत्तिका ति अयं. हिस्स पालि येव ।। अथवा कण्टकवुत्तिका एव नाम एके पब्वजिता ति वदति । इमे किर पुरिमेहि: द्वीहि पण्डरतरा । गिही ओदातवसना अचेलकसावका हलि