________________
गोशालमतम् ।
एकूनपास आजीवसते, एकूनपञ्जासं परिवाजकसते, एकूनपास नागावाससते, वासे. इन्द्रियसते, तिंसे निरः यसते, छत्तिस रजोधातुयो, सेत्तःसनिगमा, सत्त अस..... .हामिजातीति वदति । अयं अत्तनो पञ्चयदायक निगण्ठे हि पिं जेहकतरें करोति.। आजीविका आजीविनियो अयं सुक्काभिजातीति वदति । ते किर पुरिमेहि चतूहि पण्डरतरा।नन्दोवच्छो, किसो संकिच्चो मक्खलिगोसालो परमसुक्काभिजातीति वदति। ते किर सब्वेहिं पि पण्डरतरा । अट्ठ पुरिसभूमियो ति, मन्दभूमि खिड्डाभूमि विमसनभूमि उजुगतभूमि सेखंभूमि समणभूमि जिनभूमि., पन्नभूमीति इमा अह पुरिसभूमियो ति वदति । तत्थ.जातदिवसतो पठाय सत्तदिवसे-संवावधानतो निक्खन्तत्ता सत्ता मन्दा होन्ति मोमूहा । अयं मन्दभूमीति वदति । ये पन दुग्गतितो आगता होन्ति, ते अभिण्हं रोदन्ति चेव विरवन्ति च, सुगतितो आगता तं अनुस्सरित्वा अनुत्सरित्वा हसन्ति । अयं खिड्डाभूमि नाम । मातापितुन्नं हत्थं वा पादं वा मञ्चं वा पीठं वा गहेत्वा भूमियं पदनिक्खमनं पन वीमसाभूसि बाम । पदसा गन्तुं समत्थकालो उजुगतभूमि नाम । सिप्पानि सिक्खनकालो सेखभूमि नाम | घरा निक्खम्म पव्वजनकालो समणभूमि नाम । आचरियं सेवित्वा सेवित्वा विजाननकालोजिनभूमि नाम। भिक्खु च पन्नको जिनो न किंचि आहाति एवं अलामि समणं पन्नभूमीति वदति । एकूनपास.आजीवसते ति एकूनपास आजीववुन्तिसतानि । परिव्वाजकसते ति परिव्याजकपव्वज्जा. सतानि । नागावाससते ति नागमण्डलसतानि । वीसे इन्द्रियसते ति वीसं इन्द्रियसतानि । तिंसे निरयसते ति तिस निरयसंतानि । रजोधातुयो ति रजओकिण्णानानि हत्यपीठपादपीठानि संधाय वदति । सत्त सजिभगभा ति ओगोणगद्रभअजपसुमिगमहिंसे संधायवंदति । असजिगमा ति सालियवगोधूममुग्गकंगु