Book Title: Uvasagdasao
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 230
________________ 216 Notes . of सदारसंतोसी. The Com. says:-इत्वरकालं परिगृहीता कालशब्दलोपादित्वरपरिगृहीता, भाटीप्रदानेन कियन्तमपि कालं दिवसमासादिक स्ववशीकृता (वेश्या) इत्यर्थः The word इत्वर means अल्प. अपरिग्गहिया may be a woman who is either not kept as mis. tress or a respectable woman or a widow. अणङ्गकीडा is amorous dalliance in an improper manner; The Com. Says :-अनङ्गानि मैथुनकर्मापेक्षया कुचकुक्ष्यूरुवदनार्दानि तेपु ऋडिनम् . परविवाहकरण means arranging marriages of persons other than himself or his own children. The Com. remarks:अयमभिप्रायः--स्वदारसंतोपिणो हि न' युक्तः परेपां विवाहादिकरणेन मैथुननियोगोऽनर्थको विशिष्टविरतियुक्तत्वादित्येवमनाकल्यतः परार्थकरगोद्यततया अतिचारोऽयम् . कामभोगातिव्वाभिलासे, excessive indalgence in sexual pleasures. कामौ शब्दरूपे. भोगा गन्धरसस्पर्शाः तेपु तीवामिलापः अत्यन्तं तदध्यवसायित्वं कामभोगतीब्राभिलापः । अयम भिप्रायः-स्वदारसंतोपी हि विशिष्टविरतिमान, तेन च तावत्येव मैथुनासेवा कर्तुमुचिता यावत्या वेदजनिता वाघोपशाम्यति । यस्तु वाजीकरणादिभिः कामशास्त्रविहितप्रयोगैश्च तामधिकामुत्पाद्य सततं सुरतसुखमिच्छति स मैथुन विरतिव्रतं परमार्थतो मलिनयति. 10. 49. कुविय is Sk. कुप्य, which means a baser metal like copper or brass, which is used for household articles such as pots. कुप्यं गृहोपस्करः स्थालकचोलकादि. 11. 50. सइअन्तरद्धा is स्मृत्यन्तर्धानं, स्मृतिभ्रंशः, i.., loss or failure of memory; forgetfulness on the part of an upāsaka whether the limit that he put upon himself with reference to region of his movements was one hundred or ifty yojanas. Com. says-किं मया व्रतं गृहीतं शतमर्यादया पञ्चाशन्मर्यादया वा इत्येवमस्मरणे योजनशतमर्यादायामपि पञ्चाशतमतिकामतोऽयमतिचारोऽवसेयः, 11. 51. This Section treats of the various types of उवभोगपरिभोग. The author classifies these into. two

Loading...

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262