________________
216
Notes . of सदारसंतोसी. The Com. says:-इत्वरकालं परिगृहीता कालशब्दलोपादित्वरपरिगृहीता, भाटीप्रदानेन कियन्तमपि कालं दिवसमासादिक स्ववशीकृता (वेश्या) इत्यर्थः The word इत्वर means अल्प. अपरिग्गहिया may be a woman who is either not kept as mis. tress or a respectable woman or a widow. अणङ्गकीडा is amorous dalliance in an improper manner; The Com. Says :-अनङ्गानि मैथुनकर्मापेक्षया कुचकुक्ष्यूरुवदनार्दानि तेपु ऋडिनम् . परविवाहकरण means arranging marriages of persons other than himself or his own children. The Com. remarks:अयमभिप्रायः--स्वदारसंतोपिणो हि न' युक्तः परेपां विवाहादिकरणेन मैथुननियोगोऽनर्थको विशिष्टविरतियुक्तत्वादित्येवमनाकल्यतः परार्थकरगोद्यततया अतिचारोऽयम् . कामभोगातिव्वाभिलासे, excessive indalgence in sexual pleasures. कामौ शब्दरूपे. भोगा गन्धरसस्पर्शाः तेपु तीवामिलापः अत्यन्तं तदध्यवसायित्वं कामभोगतीब्राभिलापः । अयम भिप्रायः-स्वदारसंतोपी हि विशिष्टविरतिमान, तेन च तावत्येव मैथुनासेवा कर्तुमुचिता यावत्या वेदजनिता वाघोपशाम्यति । यस्तु वाजीकरणादिभिः कामशास्त्रविहितप्रयोगैश्च तामधिकामुत्पाद्य सततं सुरतसुखमिच्छति स मैथुन विरतिव्रतं परमार्थतो मलिनयति.
10. 49. कुविय is Sk. कुप्य, which means a baser metal like copper or brass, which is used for household articles such as pots. कुप्यं गृहोपस्करः स्थालकचोलकादि.
11. 50. सइअन्तरद्धा is स्मृत्यन्तर्धानं, स्मृतिभ्रंशः, i.., loss or failure of memory; forgetfulness on the part of an upāsaka whether the limit that he put upon himself with reference to region of his movements was one hundred or ifty yojanas. Com. says-किं मया व्रतं गृहीतं शतमर्यादया पञ्चाशन्मर्यादया वा इत्येवमस्मरणे योजनशतमर्यादायामपि पञ्चाशतमतिकामतोऽयमतिचारोऽवसेयः,
11. 51. This Section treats of the various types of उवभोगपरिभोग. The author classifies these into. two