Book Title: Updesh Chintamani Satik Part 01
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 135
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३३ उप || ते ॥ किंत्वेष शक्तिवैकट्या-नैव मां व्यथयिष्यति ॥ ५० ॥ तस्य तातस्य पुत्रोऽय-मितिचेव न्मानितः सुरैः ॥ एतावताप्यनात्मज्ञः । सोऽजूदहह दुर्मदः ॥ ५१ ॥ नामितास्तेन येतेऽन्ये । जूजुजो विजुजौजसः ॥ मम नामयतो मौलिं । यदि पादौ जगत्प्रनोः ॥५५॥ सत्यं समुद्रसमतां । धत्ते तस्याखिलं बलं ।। पुनरेष कृपाणो मे। बलवान् वमवानलः ॥५३ ॥तातदत्ताधि कां दोणीं । सामथ्र्येऽप्यजिघृक्षतः ॥ ममैवोपेक्षया राज्यं । जुंजानोऽस्ति स भूपतिः॥५४॥ मुंच मुंच तदावेश-~-मित्यादिसन्मतिप्रदः ॥ स्वामिजक्तस्य पुरस्त । श्लोकः सोऽयमधीयतां ॥ ५५ ॥ मन्ये दूत तवैवोक्ति-रेषा न जरतेशितुः ॥ स हि मां वेत्ति बाल्येऽपि । खुरलीध्वसकृजितः ॥ ५६ ॥ विधानपि स चेटक्ति । तत्कालेन कटाक्षितः॥ विजिगिषो जंगेशं।नेकस्य कुशलं कियत् ॥ ५ ॥ तयाहि भूत धर्मत्वा त्वमवध्योऽसि जुजां ॥ स एवैत्वविनीतत्व-फलं येनास्य दर्शये॥ ५० ॥ इत्युक्तबति भूपाले । क्षयकालानसायते ॥ सामंतेष्वी| क्षमाणेषु । कोपपाटलया दृशा ॥ एए ॥ प्रवर्तयत्सु विविधा-युधानि सुनटेषु च ॥सुवेगःसदसो मृत्यु-मुखादिव विनिर्ययो॥ ६० ॥ युग्मं ॥ कोऽयं यात्यपराधीव । चलहक्चंचलैः पदैः ।। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170