Book Title: Updesh Chintamani Satik Part 01
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 169
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप । ॥ २२ ॥ यस्या वारणके मुद्रा । साक्षिण्यासीन्नृपस्तदा ॥ स्वीचक्रे साक्षिणि ध्याना- नले। चिंता तां केवल श्रियं ॥ २३ ।। तदैव देवतादत्त-साधुनेपथ्यधारिणं ॥ स्वर्गादुपेत्य राजर्षि । देवरा-!! जो ननाम तं ॥ २४ ॥ कस्मादस्मानकस्मात्त्वं । त्यजसीत्यंगनाजने ॥ दृष्टो दुनियोऽस्माकं । किं कोऽपीति सुतबजे ॥ २५ ॥ त्वं नः किं नाधुनादेशं । ददासीति परिवदे ॥ प्राग्वत्पश्यसि किं नास्मा-निति पौरजनेऽपि च ॥ २६ ॥ व्याहत्येव नीरागो । निरगानगसरासौ ॥ वतीनू तैर्दशमाप-सहस्रः समलंकृतः ॥ २७॥ त्रिनिर्विशेषकं ॥ जरतो नरत देने । विहृत्य व्रतवासरान् ।। पूर्वलदं ततस्तातो-त्कंठयेव शिवं ययौ ॥ २७ ॥ अस्यासन् पूर्वलक्षाणि । कोमारे सप्तसततिः ॥ साम्राज्ये पम् व्रते चैक-मेतयुक्तं प्रसंगतः ॥ २ ॥ बायापास्तसमस्तपुस्तरतरप्रत्यूहतीव्रातपः । प्राप्य प्रौढिमिहाज्यसेकसदृशीं श्रीधर्मकरूपमः ॥ यस्मै देवमनुष्यसौख्यकुसुमान्याईत्यलक्ष्मीचिदा-नंदास्वादफ.लान्यदादिशतु स आदिदेवः श्रियं ॥ ॥ ३० ॥ इति श्रीधर्मप्रशंसाधिकारे श्रीधनसार्थवाहदष्टांतः समाप्तः. ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 167 168 169 170