Book Title: Updesh Chintamani Satik Part 01
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 167
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप- || तः । प्रतिमा जरतेश्वरः ॥ १४०० ॥ चैत्याइहिर्जगवतः । स्तूपमेकमकारयत्॥ त्रातृणां शतमेचिंता कोनं । स्तूपांश्च स हिरण्यमयान् ॥ १ ॥ चक्री तातं विना विश्वं । पश्यन् शून्यमिवाखिलं ॥ कथंचित्सचिवैर्निन्ये । कुशलेः कोशला पुरीं ॥२॥ सजायां विजने सौधे । कानने दिवसे २६५ निशि ॥ स्वामिनो नाम तञ्चित्ता-नोत्ततार विलग्नवत् ॥ ३॥ प्रलपन्नाथ नाथेति। बद्ध्यमान.पारिलिः ॥ ससंत्रमं जजागार । निशि निझामरेऽपि सः ॥ ४ ॥ कुलामात्यैः क्रमाबोक -स्तस्य तत्तहिनोदतः ॥ शरदिनैरिवाब्दस्य । कालिमानायि तानवं ॥ ५॥ स साधर्मिकवा. त्सव्य-कृतार्थितधनो धरां ॥ प्रनुमुक्तिदिनात्पंच-पूर्वलक्षा अपालयत् ॥ ६॥ अन्यदा विशिलानः । सर्वांगं धृतजूषणः ॥ रत्नादर्शगृहं प्राप । नृपः रवं रूपमीवितुं॥ ॥ नूपस्य प. प-मंगुख्या अंगुलीयकं ॥ ब्रष्टं नवनिवासस्य । धेि विंडुतां ययौ ॥ ७॥ अंगुली गवितश्रीका-मंतरेणांगुलीयकं ॥ नूमानैदिष्ट निर्वाण-दादीपदशामिव ॥ ५ ॥ औपाधिक्यव शोनैवं । किमंगेषु परेष्वपि ॥ इति कौतुकतोऽमुंच-सर्वांगालंकृतीनृपः ॥ १०॥ तदा घटामेवाकर्णं । निजं निर्मुकुटं शिरः ॥ चंदं पुरुधरोत्तीर्ण-मिव वक्त्रमकुंमतं ॥ ११ ॥ निस्तो- || For Private And Personal Use Only

Loading...

Page Navigation
1 ... 165 166 167 168 169 170