Book Title: Updesh Chintamani Satik Part 01
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप
दि - चितासु त्रिदिवौकसः ॥ ८५ ॥ चंत मुखेनाग्नि- कुमारास्तत्र पावकं । वैक्रियैर्वाचिंता. युनिर्वायु- कुमारास्तमदीपयन् ॥ ० ॥ जारशः सुरनिद्रव्या- एयव निक्षिप्य निर्जराः ॥ सौरमै दिन्न - रपि प्रजुवपुस्पृशः ॥ ५१ ॥ तपः शुष्केऽग्निना दग्धे । सुखं तन्मांसशोणि२६४ ते ॥ संवंत चिताः दीरो- दधिनीरेण ना किना || २ || धतां शक्रचमरा-वू बधिस्तस्य दक्षिणां ॥ ईशानेंद्रबली वामां । दंष्ट्रामस्थीनि चामराः ॥ ७३ ॥ याचमानास्तदा देवै - कुंकत्रयायः ॥ श्रावका अजवन् काले । ब्राह्मणा अग्निहोत्रकाः ॥ ए४ ॥ ते तं स्वामिचितावहिं । गृहे नित्यमपूजयन् ॥ रतिस्म च निर्वातं । द्विजेष्वद्याप्यसौ विधिः ॥ ९५ ॥ चितास्थानत्रये कृत्वा । रत्नस्तूपत्लयं ययुः ॥ कृत्वा नंदीश्वरेऽष्टाद - महं स्वसद्म वासवाः ॥ ॥ ए६ ॥ सजायां ते सुधर्मायां । वज्रगोलसमुके ॥ न्यस्याईहंष्ट्रिका नित्यं । मंगलार्थमपूजयन् ॥ ए७ ॥ जरतः प्रजुनिर्वाण - स्थानासन्नं मणीमयं ॥ प्रासादं योजनव्यासं । त्रिगव्यूतोत्र्यं व्यधात् ॥ ए८ ॥ स तत्र स्थापयामास । चतुर्विंशतिमतां ॥ स्वस्वप्रमाणवक-शालिनी प्रतिमाः क्रमात् ॥ एए ॥ तत्रैव कारयामास । दिव्यरत्न शिलामयीः ॥ प्रातृणां नवनव
For Private And Personal Use Only

Page Navigation
1 ... 164 165 166 167 168 169 170