Book Title: Updesh Chintamani Satik Part 01
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 165
________________ Shri Mahavir Jain Aradhana Kendra उप चिंता | १६३ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ते मधुरमेवजो । विषवृक्षेऽपि वारिदः ॥ ७९ ॥ यद्वा नाथ कथं यासि । धृतोऽपि हृदि यमया ॥ यदा यसि मां मुक्ति । तदा मुंचामि नान्यथा ॥ ८० ॥ इत्युवसध्ध्व निर्मेघ । श्व श्याममुखः शुचा ॥ सोऽजीजन फिरेर्मूर्ध्नि । नेत्रांनो निर्जरान्नवान् ॥ ८१ ॥ ज्ञात्वा निर्वाणकब्याण – क्षणमासनकंपतः ॥ तदैव दैवतैः सत्रा । तत्राजग्मुर्विमौजसः ॥ ८२ ॥ अथास्यामवसर्पिण्यां । तृतीयस्यारकस्य च ॥ एकोननवतौ पदे – स्वव शिष्टेषु केवलं ॥ ८३ ॥ माघकृष्णत्रयोदश्यां । पूर्वाह्ने साजिजिद्विधौ ॥ शेगत्रय निरोधेन । शैलेशीकरणं श्रितः ॥ ८४ ॥ दशनिः शोजितः साधु – सहस्त्रैर्निवृतिं द्रुतं ॥ लघुभूत श्वाशेष - कर्मत्यागाजगाम सः ॥ ८५ ॥ त्रिनिर्विशेषकं ॥ वृत्तत्र्यस्तचतुरस्रा-श्चंदनैर्निचिताश्चिताः ॥ चक्रुः क्रमात्तदा पूर्व-दक्षिणापरतः सुराः ॥ ॥ ८६ ॥ जिनस्येक्ष्वाकुसाधूनां । शेषाणां च महात्मनां ॥ देहान्यस्नपयन् देवाः । क्षीरोदांजो जराहृतैः ॥ ८७ ॥ तानि चंदनपुष्पाद्यै- रन्यर्थ्यारोपयन्नमी । शिबिकासु पतद्वाष्प-पूरप्लुतविलोचनाः ॥ ७ ॥ अई दिवाकुशेषाणां । शरीराणि विचिचिपुः ।। क्रमात्तिसृषु पूर्वा For Private And Personal Use Only

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170