Book Title: Updesh Chintamani Satik Part 01
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४०
उप- || ष्टिता ॥ बुजुक्षा जंक्ष्यते सा किं । देशेनैकेन तेऽमुना ॥ २७ ॥ पुरापि सौदरैश्वर्य-प्रासेऽनूचिता
त्तव दुर्यशः ॥ वैमात्रेयममित्रीयं-स्तत्र दत्सेऽधुना ध्वजं ॥ २७ ॥ विधाय कलहोक-मेकामिपजिघृदया ॥ पूरयति सगोत्रं ये। गुनास्ते न तु सङनाः ॥ २५ ॥ यादृशस्तादृशो वापि । नाता नोबेदमहति ॥ अपि वक्र निजं वक्त्रं । किं नियेत सचेतनाः ॥ ३० ॥ वीरावतंस राज्यार्थ । गोत्रवैरं वितन्वतः ॥ तातस्यापि न लजा ते । जाता धिग्लोनविप्लवं ॥ ३१॥ अ-|| थ हीनारनम्रास्य । श्वानापत नूपतिः ॥ अविज्ञैरपि वि.र-प्यूचे देवाः किमीदृशं ॥३॥ राज्यलोजो न मे चात्रा । सह विग्रहकारणं ॥ कित्वस्य चक्ररत्नस्या-प्रवेशः शस्खमंदिरे ॥३३॥ चिरं जीवतु मे जाता। चिरं पासयतु विति ॥ वदत त्रिदशा सोऽहं । चक्रे वके करोमि किं ॥ ३४ ॥ सकृद्ययेष नकाग्र-नतिमात्रं करोति मे ॥ तद्याम्येष निवृत्येति । वक्त बाहुबलेरपि॥ ॥ ३५ ॥ देवाः प्रोचुः कदाप्येषो-स्मक्तमवमन्यते ॥ तथापि मास्त्रोंडव्यं । किंतु दृग्वाग्लुजादिभिः ॥ ३६ ॥ मित्युक्तवति मापे । सैन्यांतरमुपेत्य ते ॥ दस्वाशिषमनापंत । सौन॥ देयं दिवौकसः ॥ ३७ ॥ शृणु वीर कुतोऽधीतः। सोऽयं दुर्विनयस्त्वया ॥ यदग्रज पितृप्रायं । न- ।।
For Private And Personal Use Only

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170