Book Title: Updesh Chintamani Satik Part 01
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 151
________________ Shri Mahavir Jain Aradhana Kendra उप चिंता २४८५ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir र्णाखिलमनोरथः ॥ जरतोऽपालयन्नीत्या । षट्खंमं क्षोणिमंगलं ॥ २७ ॥ अथ बाहुबलेस्तत्र । कायोत्सर्गेण तस्थुषः ॥ श्राजगाम दुधादाम - वामः शीतर्तुरर्तिदः ॥ २८ ॥ हैमन्यामपियामिन्यां । न शीतार्तिं विवेद सः ॥ सदा सन्निहितध्यान - कृशानुः सानु निश्चलः ॥ २९ ॥ त स्य शीतव्यथां हर्तु - मिवोष्णर्तुर्व्यर्जुनत || प्रदीसजानुजीत्येव । यत्राजुवन्निशाः दृशाः ॥ ३० ॥ चिदानंदसुधास्पंद-मंदी कृततृषोदयः ॥ सुखं लूकाकुलं काल - म - मतिचक्राम सोऽखिलं ॥ ३१ ॥ तं तपस्विषु साम्राज्येऽनिषेक्तु मित्र वारिजिः ॥ गर्जिमंत्रान् गृणन् वर्षा - कालः प्राडुरनूथ ॥ ३२ ॥ उन्निदर्जशूची जिः । संददर्ज मुनेः पदौ || अकमेव क्षमा स्वेन । सोढुं तरहव्यथां ॥ ३३ ॥ ज्रेमुस्तं परितो वल्ट्यो । विलोलनवपल्लवाः ॥ प्रदक्षिणादणे रक्त - वसना श्राविका ॥ ३४ ॥ नीरपूरप्लुतबीला - स्त्यक्तपंकिलद्भूतलाः ॥ उत्फणाः फणिनो मूर्ध्नि । तस्य तस्थुस्तरोरिव ॥ ३५ ॥ एवं धाराधरोध्धूता - धारानाराचवीचयः ॥ जिनाझाविधृतवत्रं | कंपयांचक्रिरे न तं ॥ ३६ ॥ आसन्नं तस्य कैवल्यं । ज्ञात्वा संवत्सरात्यये ॥ प्रदत्तवाचिके ब्राह्मी - सुंदर्यो प्रेषयद्विनुः ॥ ३७ ॥ साध्यौ तत्रागते त्या -विव ते केवल श्रियः ॥ सोदा For Private And Personal Use Only

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170