Book Title: Updesh Chintamani Satik Part 01
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
उप
चिंता
जरतोऽपि ततः प्रीतमनाः प्रोचे प्रजुंप्रति ॥ मयापि जरतक्षेत्रे । दत्तः साधुष्वग्रहः ॥४॥ अन्योन्यकं व संयुक्त बाहू सुरनरेश्वरौ || निरीयतुः प्रजोर्व्याख्या - मंदिरात्सोदरावित्र ॥ ८ ॥ कथं कार्यमिदं जक्क --- पानमानीयमादरात् ।। इति तेन हरिः पृष्टो । गुणाढ्यान् पू१५५ || जयेत्यवक् ॥९६॥ गुणैः शौर्यादिभिर्मत्तो । न कश्चिदतिरिच्यते ॥ ततः कं पूजयामीति । संशिष्ये तस्य चेतसा || 9 || ये देशविरताः श्राद्धा - स्ते मत्तोऽपि गुणाधिकाः ॥ ततस्तान् पूजयामीति । निश्विकाय स्वयं नृपः ॥ ए८ ॥ रूपं त्वमेकदा मुख्यं । दिदृक्षोर्मम दर्शय ॥ प्रार्थितो जरतेनेति । नेता प्रोचे दिवौकसां ॥ एए ॥ मानवा दानवारीणां । मुख्यरूपेक्षणाक्षमाः ॥ कमानाथ तथाप्येका - वयवं दर्शयामि ते ॥ १३०० || एकालोकमयीं शक्रः । स्वामदर्शदंगुलीं ॥ श्रवाङ्मुखो महीशको । यया चक्रे स चक्यूपि ॥ १ ॥ सोऽष्टाहिकोत्सवं तेने | की शांगुलींप्रति ॥ तदादि प्रावृतलोके । सोऽयमिंद्रमहोत्सवः ॥ २ ॥ बभूव तत्ततः -- चक्रिणोः सौहृदं मिथः ॥ न यदेकगुणप्रोत - मिव जातु वियुक्तवत् ॥ ३ ॥ दिवंदिवस्पतौ याते । समध्यास्य निजां पुरीं ॥ श्राध्धानाकारयामास । जरतो वरतोषः ॥ ४ ॥ स
शक
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170