Book Title: Updesh Chintamani Satik Part 01
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 159
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५७ उप- || जायंते ये च नूतनाः ॥चिंतयामास पएमासा-तिक्रमे तानसौ पुनः ॥ १६॥ दानेनालिंगितं । चिंता श्राड-क्तिव्याजेन वीक्ष्य तं ॥ श्रासन् शीखतपोजावा-स्तस्मिन्नुत्कंठिता इव ॥ १७ ॥ आर्यवेदानसौ चक्रे । तेषां स्वाध्यायहेतवे ॥ वृत्तिदो शानदश्चापि । कोऽन्यस्तेनोपमीयते ॥ ॥ १७॥ मन्ये श्रावकमेकमेव जरतं यः साधुसाधर्मिके-प्येवं स्वं विनवं विनज्य विनयी शेषं स्वयं जुंक्तवान् ॥ पुण्यदेवपराङ्मुखा नटविटप्रायेषु बझादराः । केऽन्ये वृत्तविशालशासनसरोनिःश्रावकाः श्रावकाः ॥ १७ ॥ धौतपोताः सदा स्नाता-स्विरेखा वेदपारगाः॥ काले तीर्थव्यवदा-दनवंस्ते विजातयः ॥ २० ॥ श्रन्यदाष्टापदगिरि । जगवंतमुपागतं॥पप्रल कोतुकस्यूत-चेता जरतनूपतिः ॥ २१॥ तीर्थंकरास्त्वया तुल्या। मया तुख्याश्च चक्रिणः ॥ कियंतोऽत्र नविष्यति । जरते विरते त्वयि ॥ २२ ॥ त्रयोविंशतिरहंत-स्तथैकादश चक्रिणः ॥ नवार्धचक्रिणस्तेषां । बंधवो रिपवोऽपि च ॥३॥श्युदित्वा जगन्नाथ~स्तेषां चरितमा. दिशत.॥ पितृदेड्प्रमाणायु-वर्णप्राच्यनवादिकं ॥ २४॥ तत् श्रुत्वा कौतुकाचकी। प्रोवाच ॥ परमेश्वरं । सेय देव त्रिजगती-समास श्व ते सना ॥ २५ ॥ स कनिमिताने । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170