Book Title: Updesh Chintamani Satik Part 01
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 162
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप- || रप्यफलावतारै- लोकि येस्तीर्थमदोऽपदोषं ॥४६॥ संत्यत्र शैला बहवोऽपि किंतु। सोऽयं गि- 1 चिंता रिः सिछिपदं प्रसिद्धः ॥ केके ग्रहा व्योमनि न स्कुरंति । सुधानिधानं विधुरेक एव ॥ ४ ॥ श्रुत्वेति गणनृछाचं । प्रीताः सर्वेऽपि साधवः ॥ शिवं गतमिवात्मानं । ते जीवंतोऽपि मेनिरे १६० ॥ ४ ॥ अथाचिरादनशनं । गृहीत्वा गणनायकः॥ उत्पन्नकेवलझानः । सिझोऽन्मुनिन्निः सह ॥ ४५ ॥ नाकिनिर्मिते तस्य । निर्वाणगमनोत्सवे ॥ हैमं तस्य गिरेमालो । प्रासादं चक्यूचीकरत् ॥ ५० ॥ पुंमरीकप्रतिमया। सहितां प्रतिमां प्रनोः ॥ तत्र सोऽस्थापयत्तीय । तदाद्य चुवि पप्रथे ॥५१॥ विहारं वसुधापीठे । विदधानो जिनेश्वरः ॥ केषां नोपकरोतिस्म । द्विधा धर्मप्रदानतः ॥ ५५ ॥ हादशांगीविधातारो। धातारः संयमश्रियः ॥ यासंश्चतुर्युताशीति-र्गणा गणधरा विनोः ।। ५३ ॥ तावंत एव साधूनां । सहस्राः साधुबुझयः ॥ लक्षास्तित्रश्च साध्वीनां । प्रहाणांतर्हिषां तथा ॥५४॥ रम्यसम्यक्त्वसाराणां । हादशवतधारिणां ॥ तिस्रो लदाः श्रावकाणां । सहस्रः पंचनिर्युताः ॥५५॥ पंचलदा बझलक्षाः। सततं शुजकर्मसु ॥ चतुःपंचशता युक्ताः । सहस्रैः श्राविका विनोः ॥५६॥ चतुर्दशपूर्वविदा-म. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170