Book Title: Updesh Chintamani Satik Part 01
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घनः ॥ घनदेशनया तेने । नवां पीयूषवाहिनी ॥ ३४ ॥ दिनानि कतिचित्तत्र । व्यतीत्य विचिंता
हरनथ ॥ प्रथमं पुंमरीकाख्यं । स्वाम्यादिक्षमणेश्वरं ॥ ३० ॥ त्वमत्रैवावतिष्टस्वा-नेकसा.
धुपरिबदः ॥ तवात्रस्थस्य न चिरा-नविष्यति जवक्षतिः ॥ ३० ॥ योमित्युक्त्वा स्थितस्तत्र । १५ए गणनधिहृते विजौ ॥ पाणिग्राह श्व दंगे । दिग्यात्राप्रस्थिते नृपे ॥ ४० ॥ तत्र स्थितः स
जगवा-नेवं श्रमणपर्षदि ॥ श्रीशत्रुजयमाहात्म्यं । महाकीर्तिरकीर्तयत् ॥ ४१ ॥ सुधांजनं स- | जानलोचनेषु । मिथ्यादृशामदिषु धूमलेखा ॥ प्रदार्शतो यैर्विमलाचलोऽयं । पुण्यानि तान्येव चिरं जयंतु ॥ ४५ ॥
अधः प्रविष्टो नरकं पिधत्ते । पुनाति पृथ्वीं विशदैः स्वपादैः ॥ गिरीश्वरोऽयं गगनाग्रलग्नो ----उपवर्गमार्ग सुगमं करोति ॥४३॥ कृत्वापि पापानि सुदारुणानि । हत्वापि जंतून निशं विमतून ॥ यारुह्य शैलेशमिमं प्रयांति । स्वमंदिरं दारुणचेतसोऽपि ॥ ४ ॥ चलाबला रिमलाविला च । रजोमयी दृष्टविचित्रमारा ॥क सुंदरी क्वास्य दरी नगस्य । स्थिरा पवित्रा विरजा ॥ अहिंसा ॥ ४५ ॥ न यांति ये शैलममुं विहाय । विहायसः संतु चिरायुषस्ते ॥ किं तैनरे- ।।
For Private And Personal Use Only

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170