Book Title: Updesh Chintamani Satik Part 01
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 160
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप. ॥ यत्यां तव पर्षदि ॥ यः प्रजो तीर्थकृनावी त्यथ प्रोचे जिनेश्वरः ॥ २६ ॥ योऽसौ मरीचि. चिंता स्तनय- स्तव कर्मवशो व्रतात् ॥ च्युतोऽपि सत्परीणामः । स नावी चरमो जिनः ॥ ७ ॥ पोतनेऽसौ पुरे विष्णुः । त्रिपृष्टो नवितादिमः ॥ मूकापुर्यां विदेहेषु । प्रियमित्रश्च चक्यूपि ॥ ॥ २७ ॥ ततो रोमांचितवपु--मरीचिमनिगम्य सः ॥ प्रदक्षिणय्य प्रणम-नित्यनापत नूपतिः॥ श्ए ॥ वासुदेवो यदायस्त्वं । पोतनेशो नविष्यसि ॥ यहिदेहेषु मूकायां । चक्रवर्तित्वमाप्स्यसि ॥ ३० ॥ तन्न वंदे न वंदे ते । पारिवाज्यं च जन्म च ॥ यत्त्वं जिनश्चतुर्विंशो । जावी वंदे तदेव ते ॥ ३१॥ अथ नत्वा जिनं याते । विनीतां चक्रवर्तिनि ॥ मरीचित्रिपदी मत्वा । मदाध्मातो जगाविति ॥ ३२ ॥ यदाद्यो वासुदेवानां । समये चक्रवर्त्यपि ॥ जिनश्च ।। जवितास्मीति । पूर्णमेतावता मम ॥ ३३ ॥ हरीणामहमाद्योऽस्मि । पिता मे चक्रिणां पुनः॥ पितामहश्च तीथेशा-महो मम कुलं महत् ॥ ३४ ॥ एवं कुलमदान्नीचे-गोत्रकर्म चिकाय सः । ॥ नाथोऽपि विहरन्नाप । सुराष्ट्रादेशमन्यदा ॥ ३५ ॥ मोक्षमध्यारुरुदेणां । सोपानमिव निश्च|| लं ॥ तत्र शत्रुजयं शैल-मारुरोह जिनेश्वरः ॥ ३६ ॥ तन्मौलौ समवसृति-स्थितो जिनघना। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170