Book Title: Updesh Chintamani Satik Part 01
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I
उप- तानूचे जव द्विजः । कृष्यादिषु पराङ्मुखैः ॥ कुर्वद्भिर्धर्मकर्मैव । जोक्तव्यं जवने मम ॥ ५ ॥ चिंता जोजनानंतरं चैत- त्पठनीयमनारतं ॥ जितो जयान् वर्धते जी - स्तस्मान्मा इन मा हन ॥६॥ रंजजीरवस्तेऽपि । तत्तथेति प्रपेदिरे । मुक्त्वा तस्य गृहे शश्व तथा पेतुः स्फुटाक्षरं ॥ ७ ॥ १५६ अवं पठितं तैस्तद्वाक्यमाकर्ण्य भूपतिः ॥ रागसागरमग्नोऽपि । क्षणं दभ्यो विचक्षणः ॥ ८ ॥ सोऽहं केन जितो ज्ञातं । कषायैर्वर्धते जयं ॥ तेज्य एव ततो दंतुं । न युक्ताः प्राणिनो मम ॥ ७ ॥ इति ध्यानात्क्षणं तस्य । स्वांतं शांतमजायत । यावचब्दादिविषयाः । प्रादुरासन्न विद्वषः ॥ १० ॥ वर्धमाने प्रतिदिनं । जने जोजनकारिणि ॥ श्रतैिर्विज्ञापितो जूपः ॥ सूपकारैः कदाचन ॥ ११ ॥ श्राकैः सह विशंतीह । कुंडेऽह्निरिव वालुकाः ॥ श्रन्ये जना जनाधीश । जोजनैकप्रयोजनाः ॥ १२ ॥ श्रावकाश्रावकाणां तत्परीक्षां कर्तुमर्हसि ॥ नो चेनित्यश्रमाः कूपे । सूपकाराः पतंत्वमी ॥ १३ ॥ ततः पप्रन्छ भूपालो । लोकान् जोक्तुमुपस्थितान् ॥ विचारं निरतीचारं । श्राद्धधर्मस्य मूलतः ॥ १४ ॥ विचारं भूभुजा पृष्टा । ये यथाहष्टमूचिरे ॥ तेषां रेखात्रयं चक्रे । काकिण्या स विचारवित् ॥ १५ ॥ ये प्राक्तनाः प्रमाद्यंति ।
।
For Private And Personal Use Only

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170