Book Title: Updesh Chintamani Satik Part 01
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 156
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५४ उप || जंजारिणा साकं । देशनामंदिरं विजोः ॥ ८२ ॥ व्याख्यां साक्षादिव सुधां । वसुधाविबुधाचिंता धिपौ ॥ युगपत्पपतुः स्वामि-वदनेंदु विनिर्गतां ॥८३॥ अनुजाननुजानीहि । गृहीतुमशनं मम ॥ व्याख्यांते चक्रिणेत्युक्ते । जगदे धर्मचक्रिणा ॥ ८४ ॥ यः कृतः कारितो यश्चा- नीतः कनया मुनेः ॥ विषदिग्धमिवाहारं । तं न गृह्णति साधवः ॥ ८५ ॥ तत्स्वजावेन निष्पन्नमन्नमादातुमादिश ॥ मून् मदोकसीत्युक्ते । चक्रिणानापत प्रभुः ॥ ८६ ॥ एतैर्हि राजपिंगोऽपि । रुवन्ननु मन्यते ॥ श्रुत्वेति जरतो दुःख - नरतो दध्यिवानिति ॥ ८७ ॥ जयसेऽत्युसेनोऽहं । याज्यान्यनुजन्मनां ॥ तत्सर्वथाभ्यपांक्तेय - स्तातेनांत्यजवत्कृतः ॥ ८ ॥ पाता. लं प्रविशाम्येष । दीर्यते यदि भूतलं ॥ रत्नपीठे सुबध्धेऽत्र । सा कथापि वृथाथवा ॥ ८ए ॥ तमश्चेद्भवति कापि । निलीये तदहं रहः ॥ यद्वास्तु बहिंराप्येत । तमो नात्र मनस्यपि ॥ ०॥ एवं विषादिनि मापे । जिनेंद्रं नाकिनायकः ॥ पप्रष्ठ तत्समाध्यर्थ - मवग्रह जिदास्तदा ॥ ५१ ॥ देवेंद्रराजग्रामेश - सागारिकमहात्मनां ॥ स्युः पंचावग्रहा उत्तरोत्तरार्दितपूर्वकाः ॥ २ ॥ श्रुत्वेति जगवाचं । प्रणम्य मघवा ददौ || विहर्तुं नरतदेत्रे । साधुत्र्यः स्वमवग्रहं ॥ ७३॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170