Book Title: Updesh Chintamani Satik Part 01
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 155
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - १५३ - उप-सचिर्नवसागरं ॥ ११ ॥ दीक्षयित्वाथ कपिलं । खसाहाय्यं चकार सः॥ परिव्राजकपाखं। चिंता तदादि जुवि पप्रथे ॥ ७ ॥ विहरन् वसुधापीते । श्रीयुगादिजिनोऽन्यदा ॥ विनीता नगरी । प्राप । पापपंकदिवाकरं ॥ ७३ ॥ प्रणम्य जरतस्तात-मित्यचिंतयन्मनाः ॥ निरीहानिरहंकारा-नीक्षमाणो निजानुजान् ॥ ४ ॥ असंविनज्य जुंजानं । त्रातृन्यः परमां रमां ॥थहं मन्ये मनुष्योऽपि । खं निःखं वायसादपि ॥ ३५ ॥ एककुख्या जले तुख्या-जिलाषास्तरवो वरं ॥ नादं पुनः समुत्सार्य । ब्रातून श्रीजोगलोलुपः ॥ ६ ॥ किमहं नस्मकी किं वा । यू. नः किं वा दवानलः ॥ अस्तेषु बंधुराज्येषु । यदिछाद्यापि तादृशी । ७॥ बंधूनामप्यजोग्या या ।सा भार्येव सतां मता ॥ पतित्वे सदृशेऽपि श्रीः । श्लाघ्या सर्वोपयोगिनी ॥ ७॥ यद्यमी गृह्णते कांचि-नोगाजोगाशया श्रियं ॥ तबदामीति निश्चित्य । जिनेंस व्यजिज्ञपत् ॥ ७ ॥ न हि वांताशिनः श्वान । श्वामी तव वांधवाः ॥ कामयंते परित्यक्तान् । । जोगानेव जिनो जगौ । तत् श्रुत्वा स परां प्रीतिं । दधानः स्वपुरीं गतः ॥सजयामास विविधा-हाराननुजजुक्तये ॥ २ ॥ यापूर्य खंमखायेस्तै-—जानिः शकटानि सः ॥ ययौ ।। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170