Book Title: Updesh Chintamani Satik Part 01
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 154
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५२ उप-|| क्षितस्य चारित्र -च्युतत्वात्सर्वसाधुलिः ॥ अन्यदा जग्रसे तस्य । विषमव्याधिना वपुः ।। ।। चिंता ॥६१॥ यथा तथा वा निर्वाहः । स्वास्थ्ये जायेत जन्मिनां ॥ सहायविकलानां तु । न कांतार श्वामये ॥ ६ ॥ युक्तं मा यतयो हीना-चारं न प्रतिकुर्वते ॥वैतीयीको मया मृग्य | -स्ततः कोऽपि स्वसन्निनः ॥ ६३ ॥ एवं नावयतस्तस्य । विलीने स्वयमामये ॥ कोऽप्युग्रकर्मा कपिखः । कत्रो जिनमुपेयिवान् ॥ ६४ ॥ त्रिनिर्विशेषकं ॥ निपीतमपि जैनेशं । तस्मै नैवारुचहचः ॥ दाराब्धिसफरायेव । सरसं सारसं पयः ॥ ६५ ॥ स वातकीव मरिचं। मरीचिं वीक्य हर्षितः ॥ धर्म जन्मांतरप्रीत्ये-वापृष्ठदतिवत्सलः ॥ ६६ ॥ तव मोहाध्वदीपेन।चेहमें ए प्रयोजनं ॥ जिनं तदाश्रयेत्युक्त-स्तेन सोऽगाजिनांतिकं ॥ ६॥ सूर्यालोक श्वोलूकः। प्रजोर्वचसि निःस्पृहः ॥ पुनर्मरीचिमन्येत्य । धर्म सोऽबदुत्सुकः ॥ ६० ।। धर्मार्थिन याहि सर्वज्ञ-मित्युक्तोऽसौ मरीचिना ॥ किं सर्वथाप्यधर्मासि । त्वमिति प्रत्यनाषत ॥ ६ए।ग्राम्यसन्य व ग्राम्य-नटस्यायं ममोचितः॥ ध्यात्वेत्यत्रापि तत्रापि । धर्मोऽस्त्येवेति सोऽप्यवक् ॥ ३० ॥ स बनाम महामिथ्या--गर्जाद दुर्जाषितात्ततः ॥ कोटाकोटिं साराणां । म- ।। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170