Book Title: Updesh Chintamani Satik Part 01
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| वासं पुरुषाकारं । लतागुल्ममपश्यतां ॥ ३० ॥ ज्ञात्वा तत्रानुमानेन । ते बांधवमवोयतां ॥ सिंचिंताण
घुरादुत्तर जात-रिति तातस्य वाचिकं ॥ ३५ ॥ श्रुत्वेति वचनं बाहु-बली शब्दानुसारतः।।
ते नगिन्यौ परिज्ञाय । चिंतयामासिवानिति ॥ ४० ॥ मम निर्ममयोः स्वस्रो-रेषोक्तिस्तत्कि१५० मीदृशी ॥ नूनं प्राणात्ययेऽप्येते । न नाषेते मृषा वचः ॥ ४१ ॥ वदतो नगवछाचा । नाग
त्यागमिमे मम ॥ अनूत्यक्तवतस्तं च । वत्सरः किमिदं ततः ॥४५॥ हुँ ज्ञातं मानमत्तेन-मारूढोऽस्म्यहमन्वहं ॥ अमानं मानसंपकें । ज्ञानमुत्पद्यते कथं ॥४३॥ मयि मत्तेऽप्यहो कापि कृपा तातस्य दृश्यते ।। यदेवमुपदेशेना-चेतयन्मामचेतनं ॥ ४ ॥ कनिष्टा अपि ते ज्ये. ष्टा । यैः पूर्वं जगृहे व्रतं ॥ नमस्तानपि शंकेऽहं । धिग् मां मुख्यममेधसां ॥ ४५ ॥ गत्वाथ तान् प्रणस्यामी–त्युत्तीर्णो मानकुंजरात् ॥ पुरस्थयेव तत्कालं । ववेऽसौ केवल श्रिया ॥४६॥ वंद्यमानः सुरवातैः । सपुष्पव्यूहवर्षिनिः॥ ययौ समवसरणं । शरणं सर्वदेहिनां ॥४॥ प्र. दक्षिणय्य तीर्थेशं । केवलज्ञानिपर्षदि ॥ अनुजानमनात्पूर्ण-प्रतिज्ञः स निविष्टवान् ॥ ४० ॥ श्तश्चैकादशांगझो । विहरन् विजुना सह ।। ग्रीष्मे मध्यंदिने ब्राम्यन् । मरीचिचरहणे ॥
For Private And Personal Use Only

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170