Book Title: Updesh Chintamani Satik Part 01
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चिंता
उप- ।। ॥ ४ ॥ संग्रामानुचितं कर्म। किमारेने वयेदृशं ॥ तस्मै त्वन्मुष्टिघाताय । जातरुत्कंचितोऽ- ।
स्म्यहं ॥ ५ ॥ चक्रतीरयं दीक्षां । जग्रहे जीवनौषधं ॥ त्वां वीरमपि लोकोक्ति-रेषा बाधि
ष्यते न किं ॥६॥ गृहाण सकलं राज्यं । त्वमेव वरविक्रम ॥ श्रन्वहं निर्वहिप्येऽहं। पुरतः । १४७ पत्तिवत्तव ॥ ७ ॥ पुरापि मुमुचे सोऽहं । द्रोहीवाखिलबंधुनिः ॥ चेन्मुंचसि त्वमप्येवं । सर्वथा
हा हतोऽस्मि तत् ॥ ७॥ सुतः सत्योऽसि तातस्य । त्वमेकः सुविवेकधीः ॥के वयं तस्य नूलार-वाहिकाः किंकरा व ॥ ए॥ सांप्रतं न रमया न रामया । नांगजैन च गजैन सेवकैः ॥ निति मम विधीयते विना । जातरं विरहकातरं मनः ॥ १० ॥ नातर्जानामि रुष्टोऽसि। म. मागः क्षम्यतामिदं ॥ यदि कमां प्रपन्नस्तद्देहि वाचं सुधामुचं ॥ ११ ॥ एवं विलापिनं दमापं । वृध्धामात्या बनापिरे ॥ स्वामिन् मतिविपर्यासः । कोऽसौ विद्यावतोऽपि ते ॥१२ ।। गंभीरवीरधीराणां । धुरीणोऽयं तवानुजः॥ प्रपन्नं न त्यजत्येव । देव किं खिद्यसे वृथा ॥१३॥लो. जदोजवचोधातै-रचाल्योऽसौ सुमेरुवत् ॥ तायतां तनयस्यास्य । विशेषाजौरवं पुनः ॥ १४ ॥ | इत्यमात्यवचोवीची-शुचीकृतमना नृपः ॥ पुनः पुनर्ननामाश्रु-धाराधौतो मुनेः क्रमौ॥ १५ ॥ ।।
For Private And Personal Use Only

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170