Book Title: Updesh Chintamani Satik Part 01
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 147
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४५ उप क्ष्य धावंतौ । तो त्रेसुत्रिदशा अपि ॥ ३ ॥ चंगधारतो दंडे-नाजघान तथानुजं ॥ यथा चंता व्यथाजरानूमा-वाजानु निममऊ सः ॥ ४ ॥ हेलया स स्वमुध्धृत्य। रोषदष्टौष्टपटवः ।। जरतं मूर्ध्नि दंडेना-तामयत्कणमूढवत् ॥ ५॥ स्फुटन्मुकुटकोटिस्थ-हीरतारकितांवरः॥ विविकुरिव पाताल-माकं सोऽविशद चुवि ॥ ६ ॥ स्थलांनोजत्रमं तन्वन् । जरतः प्रकटाननः ॥ वजकंद वाकृष्य । जटेः कवादहिः कृतः ॥ ७ ॥ जय त्वं विश्वसौमीर-धुरीणेत्यजिलापिनः ।। देवा बाहुबलेमौली । पुष्पवृष्टिं वितेनिरे ॥ ७ ॥ दिवापि जरतस्येंदौ । ध्वांतेन विधुरीकृते ॥ तहग्र्येतरचह्निः । कैरवांजोरुहायितं ।। तय ॥ छौ चक्रिणौ समं नास्तां । मत्तोऽयं च बलाधिकः ॥ चक्यूष एव तन्मन्ये । क्लेशमात्रफलोऽस्म्यहं । ए० ॥ इत्यातुरं चिंतयत-श्चक्रवर्तित्वसूचकं ॥ तस्य पाणिमलंचक्रे । चक्रं व्योमेव नास्करः ॥ १॥ युग्मं ।। जुत्येनेवातिजक्तेन । ध्यातायातेन तेन सः॥प्रीतः प्रत्यर्थिनमिव । जातरं हंतुमैहत ॥ए॥ पाणिस्थचक्रपाणेन । नृत्यंतमिव वीदय तं ॥ चेष्टाशाततदाकूतो-ज्ज्वलबाहुबली क्रुधा ॥ ॥ ॥ ए३ ॥ सचक्रं चक्रिणं चूर्णी-कर्तुमेष कमोऽस्म्यहं ॥ इत्यसौ मुष्टि पाट्य । दघावे जरतंप्र- ।। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170