Book Title: Updesh Chintamani Satik Part 01
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप-11 ते ॥ त्रिदशास्तनिरे लोल-लोलाः कोहलं दिवि ॥ ॥ अथापासरतां दूरं । शूरंमन्यावुनाचिंता
वपि ॥ विशिष्टमुष्टियुध्धेन । युयुत्सू मौष्टिकाविव ॥ १३ ॥ जरतेनाहतो मुष्ट्या । तमसा प
स्पृशेऽनुजः ॥ जित्वा तमः कणेनासौ । तिग्मांशुरिव दिद्युते ॥ १४ ॥वभन्नथालयां मुष्टि१४४
मजिहासुः श्रियं निजां । कृपणानकयोरासी-तृतीयो जरतानुजः ॥ ५ ॥ तेन वज्रमयेनेव । मुष्टिना मूर्ध्नि तामितः ॥ फुःखविस्मारणसखीं । मूर्बना जरतो ययौ ॥ १६ ॥ मया किमेतदारेने । निषिध्धेनापि नाकिनिः॥ क्षत्रियाणां ह्यनर्थातो । विग्रहस्य कदाग्रहः ॥ ७ ॥ जी वत्विदानी जरतो । विरतोऽस्मि रणादहं ॥ मृतश्चेत्तर्हि नौ नून-मेकैव जविता चिता ॥७॥ ध्यायन्निति सनिर्वेदं । सोनंदेयोऽग्रजं निजं ॥ उपाचरत्वहस्तेन । वारिचंदनवीजनैः ॥ ए॥ त्रिनिर्विशेषकं ॥ व्यावृत्तचेतने तस्मिन् । कणेनोद्घाटितेदणे ॥ त्रातृहत्याकलंकाब्धे-रुत्ती. ण स्वममस्त सः ॥ ७० ॥ स्वस्य शुश्रूषकं पश्यन् । पुरतो जरतोऽनुजं ॥ हणीयमाणो व्य मृश -जीवितान्मरणं वरं ॥२॥ तस्मिन् नृशायितकोधे । दंगाहतजुजंगवत् ॥ दंगरत्नं दधानेधा-दमं श्रीबाहुबख्यपि ॥ ७२ ॥ दंमयुझार्थिनी दंग-पाणी दंगधराविव ॥ अन्योन्यं वी.
For Private And Personal Use Only

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170