Book Title: Updesh Chintamani Satik Part 01
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप-|| तस्थुर्दिवि दिवौकसः ॥ मध्यस्थाः साकिण श्व । कर्तुं तझायनिश्चयं ॥५०॥ विश्रमय्य ध. चिंता
नुमान् । दिप्त्वा कोशेष्वसीनपि ॥ शपंतत्रिदशानस्थु-दूरे सैन्यध्यानटाः ।। ५१ ॥ वीराणां चिरसंप्रात-रणरंगोत्सबलिदे ॥ केनामी निर्मिता देवा । वेधसा मंदमेधसा ॥ ५५ ॥ गजाश्वशिक्षाशस्त्रास्त्र--संग्रहप्रमुखोऽखिलः ॥ दुर्जगायौवनमिवा-रंजोऽस्माकं वृथाजवत् ॥ ॥ ५३॥ श्रायातं रणपर्वेद । को मुंचति सचेतनः ॥ परं किं कुर्महे देवा । देवस्याझा बलीयसी ॥ ५५ ॥ जटेषु प्रलपत्स्वेवं । मुष्टेष्विव हतेविध ॥ उत्तेस्तुरहंकारा-दिवेनात्तौ महीपती ५५ उन्नावनिमुखं यांतौ । कल्पांत व वारिधी ॥ वीक्ष्य कणं ययुर्देवा। याकंपं किं पुनः परे ॥ २६ ॥ तौ प्राप्य खुरविदेशं । तस्थतुः संमुखौ मिथः ॥ प्रथमं दृष्टियुद्धाय । निर्निमेषदृशौ । चिरं ॥ ५७ ॥ तौ वीक्ष्य निर्निमेषादौ । विबुधाः समसेरत ॥ किमस्माकं अनुश्चके । रूप्यं कुतुकादिति ॥ ५७ ॥ अदमे सोढमुष्णासो-रिव बाहुबलेर्महः ॥ बाष्पधारा अमुचंतां । जरतस्याक्षिणी क्षणात् ॥ ५॥ ॥ मारोदीळतरद्यापि । वन न ध्रियसे मया ॥ इति बाहुबलौ जल्प-- त्यहसन्नमरा अपि ॥ ६० ।।
For Private And Personal Use Only

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170