Book Title: Updesh Chintamani Satik Part 01
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 148
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप-| ति ॥ ए४ ॥ अत्रांतरे भृतः सैष । चक्रीति तुमुलादिव ॥ प्रसुप्तेन विवेकेन । तस्य जागरितं ।। चिंता हृदि ॥ ए५ ॥ तत्संपर्कपरावृत्त-चित्तोऽसो दध्यिवानिति ॥ तृष्णानार्या जितेऽमुस्मिन् । जि गीषां धिवृथा मम ॥ ए६ ॥ ममापि वीरमानित्वं । किं दांतस्यांतरारिभिः ॥ मन्येऽहं तात१४६ मेवैकं । वीरं तन्निग्रहदम ॥ ए ॥ तस्य सूनोर्ममाप्येषां । युक्तो जावद्विषां जयः॥ तावत्कु. वसंत्येते । हुँ झातं देहपत्तने ॥ ए ॥ निश्चित्येति तया मुष्ट्या। तेषां नीलध्वजानिव ॥ पुरस्योपरि रोचिष्णू-श्चिकुरानुद्दधार सः ॥ एए ॥ निरुज्य तत्र नीरान-प्रवेशं तस्थिवानसौ ॥ निश्चलीनूय जया च । तदर्गमिव धर्मनः ॥ १२०० ॥ पापान व्यापारिणस्तेषां । रुध्वा पंचेंजियाणि सः ॥ तत्प्रासादं प्रमादाख्यं । मौलं मूलादपातयत् ॥ १॥ तातां. तिकं प्रयातेन । मया बंद्या महर्षयः ॥ जातरस्तेऽनुजा अष्टा-नवतिर्जातकेवलाः॥२॥तद्यास्याम्यहमुत्पन्न-कैवल्यः पितुरंतिके ॥ ध्यात्वेति निश्चलस्तस्थौ । कायोत्सर्गेण तत्र सः॥ ॥३॥ युग्मं ॥ | तं शांतवांतमालोक्य । समानः स्वकर्मणा ॥ द्विधापि प्रांजलीलूय । चक्री साश्रुमनापत | For Private And Personal Use Only

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170