Book Title: Updesh Chintamani Satik Part 01
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप- । मन् मनसि शंकसे ॥ ३० ॥ पित्रा ते निर्जितो कोप-मानो विश्वविजित्वरौ ॥ वैरेणेवाधिक
धीर । किं त्वां व्यथयतोऽधुना ॥ ३० ॥ नुवने संति नूयांसः । सुरविद्याधरेश्वराः॥तान् मु. क्त्वा ज्यायसा युद्ध-कृतो धिक् तव पौरुषं ॥ ४० ॥ नम तन्नरतं नक्त्या । नास्त्येवं कापि ते क्षतिः॥ गुरुन्यः प्रणमन्नेव । पुमान्नुबयमश्नुते ॥ ३१ ॥ अथ बाहुबली प्रोचे । देवाः किं मम दूषणं ॥ जरतो त्रातृनावेन । न मे प्रणतिमिहति ॥ ४२ ॥ किंत्वन्यनृपसामान्य-मसौ दिग्जयपुष्टया ॥ मां नामयति शक्त्याद्य । तदहं न हि शासहि ॥ ३ ॥ यद्याक्रांतः परैर्बाहु । -बली वितनुते नतिं ॥ तवजेते पितादीशो । वातापि जरतश्च सः ॥ ४ ॥ निवर्ततामयं पश्चा-निवृत्तोऽस्मि रणादहं ॥ यांतं चेदनुयाम्ये तं । तन्मे दद्यात दूषणं ॥४५॥ खामी मे श्री. युगादीशो । नान्यो भवितुमईति॥ममास्य च प्रसविता । पालकः पोषकश्च यः ॥४६॥ अथोचुरमरा बाहु-बसे सत्यं वदन्नसि॥आक्रांता हि परैर्वीरा ।वजस्तंनंति निश्चितं ॥४॥न दोषो जरत
स्यापि । यश्चक्रमनुवर्तते॥चक्रं हि नांचति स्थान-मजित्वा सर्वजूजुजः॥४॥ यांचामहे तदेतत्त्वा || -मलं मारांकया युधा॥कार्यों दृष्ट्यादियुद्वैस्तु।स्वबलाबलनिर्णयः ॥४९॥ एवमस्त्विति तेनोक्ते।
For Private And Personal Use Only

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170