Book Title: Updesh Chintamani Satik Part 01
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तस्योपरि सुरैः पुष्प-वर्षे हर्षेण निर्मिते ॥ दुढौके जरतः सजी-जूय वाग्वादसादरः॥ चिंता
॥६॥ ततान सिंहनादं स । शैलरंध्रप्रसृत्वरं ॥ येनाजागरिषुः सिंहाः। प्रतिसिंहानिशंकया
॥ ६ ॥ तत्रसुस्तुरगास्तेनासर्पताहर्पतेरपि ॥ सोऽश्वं तदाष्टमं दृष्टं । मन्ये नाद्यापि विंदति ॥ २४३॥
॥६३ ॥ निःस्नेहदीपवत्तस्मिन् । हीयमाने शनैर्ध्वनौ ॥ तेने बाहुबली सिंह-नाद सिंहपराक्रमः ॥ ६४ ॥ वस्यतिस्माजिशृंगाणि । कुज्यंतिस्म पयोधराः ॥ त्रस्यतिस्मोमुचक्रं च । तन्नादेन विसारिणा ॥ ६५ ॥ जोगिनो नानविष्यंश्चे-दकर्णास्तत्ततो ध्वनैः ।। जाने जोगिफ्तौ त्रस्य -दसिष्य घरातलं ॥ ६६ ॥ नादेऽस्मिन् जारतानादा-चिरं रं च विस्तृते॥स्माहुर्बाहुबलेदेवा । जयवादं स्कुटादरैः ॥ ६७ ॥ चक्यूथो जुजयुद्धार्थी । निजं विस्तारयजुजं ॥दक्षिणं शत्रुवित्रस्त-लोकरक्षणदक्षिणं ॥ ६७ ॥ चतुर्युताशीतिहस्ति--सर्वेरकलितौजसं ॥ बाहुं बाहुबली तस्या-नामयन्नाललीलया ॥ ६॥ ॥ अथ विस्तारयामास । निजं बाहुबली जुजं । वज्रदं| ममिवाशेष--जूमीनृर्वनूनृतां ॥ ७० ॥ व्यधत्ते जरतो नूरि-स्थाम्ना तन्नामनोयमं॥अनंस्त न तु स खामि-गुणादिव मनागपि ॥ १ ॥ दोलालीलां जुजोरदेपा-भरते तेन खजि
For Private And Personal Use Only

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170