Book Title: Updesh Chintamani Satik Part 01
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 132
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३. उप- || वेगदुर्धरया गिरा॥ २७ ॥ यः क्षमः दमातलं पातुं। स्यात्तस्याकुशलं कुतः ॥ तस्मिन्नेतरि चिंता विघ्नौधै-विनीतानपि ताप्यते ॥ १७॥ परिछदं तदादेश-वश्यं को बाधितुं दमः ॥ पद्मं किं बाधितुं घांतो । ध्वांतारिकरगोचरं ॥ १५ ॥ वर्मणिदक्षिणावर्त-शंख,खखिताः खबु॥ कोशास्तस्य न हीयते । पयांसीव पयःपतेः ॥२०॥ धर्ममर्थं च कामं च । परस्परमवाधया । सेवते देव ते त्राता। इतुत्रयमिवायनं ॥ २१ ॥ षष्ट्या सहस्रर्वर्षाणां । स जित्वा रा. जकुंजरान् ॥ अधुना खां पुरीं प्राप। मृगारातिर्मुहामिव ॥ २५ ॥ संजाते चक्रवर्तित्वा-निषेके छादशाब्दिके । न के देवा नृदेवाश्च । तमुपेयुरुपायनेः ॥ ५३॥ प्रजूतैरपि तैरेतै-श्वेतो नेतुर्न तृप्यति ॥ निजानुजानजय्यौजा । यावदने न पश्यति ॥ २४॥प्रैषीदतानथाहातुं ।सादरः सोदरानसौ ॥ नेजुर्जगत्प्रजोर्दीदां । किमप्यालोच्य ते पुनः ॥ २५ ॥ एकेनैव त्वया सो. ऽथ । मन्यते खं सवांधवं ॥ शक्तः शक्तेन खजीव । श्रृंगणेकेन शृंगिणं ॥ २६ ॥ तदेहि देहि सौहित्य । चातुरातुरयोदृशोः ॥ त्वय्यनायाति यत्किंचि-नाषते मुखरो जनः ॥ २७ ॥त्रा । तासि नर्तुरित्येष । कठोरमपि वच्मि ते ॥ अहो बाहुबले कोऽपि । प्रमादस्तव दुःस्तवः ॥२॥ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170