Book Title: Upasakdasha Shrutam
Author(s): Abhaydevsuri
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 4
________________ मामू उपासक-13 नामान्वर्थसामयनवासामभिष्ठितः । तथा हि-इदं शास्त्रमुपाय एतत्साध्योपासकानुष्ठानावगमश्वोपेयमित्युपायोपेयभावलक्षणः सम्बन्धः । गु-1 रुपर्वक्रमलक्षणं तु सम्बन्धं सालादर्शयबाह॥ १ ॥ तेणं कालेणं तेणं समएणं चम्पा नाम नयरी होत्था, वण्णओ। पुण्णभद्दे चेइए, वण्णओ ॥१॥ | तेणं कालेणं तेणं समएणं अजसुहम्मे समोसरिए जाव जम्बू पज्जुवासमाणे एवं वयासी । जइ णं भन्ते ! समणेणं भगवया महावीरेणं जाव सम्परोणं छदुस्स अङ्गस्स नावाधम्मकहाणं अयमढे पण्ण, सत्तमस्स णं भन्ते ! अङ्गस्स उवासगदसाणं समणेणं जाव सम्पत्तणं के अद्वे पण्णते? । एवं खल जम्बू ! समणेणं जाव सम्पत्तेणं सत्तमस्स अङ्गास्स उवासगदसाणं दस अज्झयणा पण्णता । तं जहा-आणन्दे १ कामदेव य २ गाहावइ-चुलगीपिया ३ सुरादेवे ४ चुलसयए ५ गाहावइ-कुण्डकालिए ६ सद्दालपुते ७ महासयप. ८ मन्दिजी पिया ९ सालिहीपिया १० । जइ , भन्ते ! समणे जाय सम्पण सत्तमस्स अङ्गास्स 3वासगदसाणं दस अज्झयणा पण्णता, पहरणं मन्त ! समणेणं जाव लम्पत्तणं के अटे पण्णत्त? ॥२॥ 'काले नेणे सावरणमित्यादि' मानायकाप्रथयाध्ययनविाणानसारणानगमनीयम् । नवरं आणन्देत्यादिरूपकम, SC+ECE Rs.15-16

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 118