Book Title: Upang Prakirnak Sutra Vishaykram
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha
View full book text
________________
श्रीउपां ० विषयानुक्रमे
।। १८ ।।
१७१ लवणे गोतीर्थवर्णनम्
१७२ लवणस्य विष्कम्भवर्णनम् १७३ लवणसमुद्राधिकारः
१७४ धातकीखण्डवर्णनम् १७५ कालोद धिवर्णनम्
१७६ पुष्करवरद्वीपवर्णनम्
१७७ समय क्षेत्रवर्णनम्
१७८ मानुषोत्तरवर्णनम् १७२ अन्तर्बहिश्चन्द्रादीनामूर्ध्वेप
३२३ १८४ नंदीश्वरोदवर्णनम् ३२४ १८५ त्रिप्रत्यवताराः समुद्राः ३२५ | १८६ सदृग्नामानोऽसंख्यद्वीपवर्णनम् ३७० ३२७ १८७ लवणोदाद्युदकवर्णनम् ३२९. १८८ समुद्रेषु मत्स्य कच्छपवर्णनम् ३३१ | १८९ द्वीपोद धिमानम्
३३३ १९० द्वीपसमुद्रवर्णनम् ३४२ १९५ पुद्गलपरिणामः
३६५ १९७ चन्द्रादिसंस्थानायामादिवर्णनम् ३७८ ३६६ | १९८ चन्द्रादिवाहनानि वर्णनम् ३८० १९९ चन्द्रादीनां शीघ्रमन्दगतिमत्त्वं ३८२ २०० चन्द्रा० अल्पमहर्द्धिकत्वं
२०१ जम्बूद्वीपे तारान्तरवर्णनम्
३७
३७२
29
३७३ २०३ चन्द्रस्य देव्यः
२०२ चन्द्रस्याग्रमहिषीवर्णनम्
२०४ सूर्यस्य देवीनां वर्णनम्
२०५ चन्द्रस्य स्थितिवर्णनम् ३७४ | २०६ चन्द्रसूर्याणामरूपबहुत्वं
22
१२२ देवकृतः पुद्गलग्रहो वालग्रन्थनं च
पन्नत्वादिभेदाः
३४५
१८० पुष्करवरवरुणवरौ ३४७ १९३ चन्द्रादेरधः समोपरि भागेषु ताराः ३७५ १८१ क्षीरवरक्षीरोदयोर्वर्णनम् ३५२ १९४ ग्रहादिपरिवरवर्णनम् ३७६ १८२ घृतवरघृतोदवरक्षोदोदाः ३०३ १९५ मेरुलोकान्तपरस्पराचाघावर्णनम् १८३ नंदीश्वरवर्णनम्
"
३८३
""
३५७ १९६ अन्तर्बाह्योपर्यधस्तनास्ताराः ३७७ | २१० विमानपृथ्वी चाहल्यवर्णनम्
"
"
"
३८५
""
२०७ वैमानिकभेदाः
"
२०८ वैमानिके शक्रस्य पर्षद्वर्णनम् ३८६ २०२ विमानाधारवर्णनम्
३२४
""
श्रीजीवा० विषयसूचिः
।। १८ ।।

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182