Book Title: Upang Prakirnak Sutra Vishaykram
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha
View full book text
________________
श्रीउपांगादि
विषयानुक्रमे
प्रकीर्णकानां बृहद्विषयानुक्रमः
॥ ९
॥
२३१* आराधनायाः श्रेयस्त्वं, आत्मनः २५३* सिद्धोपसम्पत्त्यादिना आराधकत्वम्। ॥ ४ अथ भक्तपरिज्ञा ॥ संस्तारकत्वं, जिनवचनानुगमादिना
१७ | २८०* वीरनमस्कारः शासनस्तुतिः ज्ञान- ऽमूढसऽज्ञता, प्रमोदे तपोलोपः । १६/२५८* वेदनासु नरकवेदनाना कृतकर्मणा व्यवसायोपदेशः, मोक्षसुखस्या- . २३४* संवरेण कर्मदाहः ज्ञानिनः कर्म- दुःखविपाकानां च स्मरणम्। , बाध्यता, भवसुखस्य परिणामक्षयश्च । १७ २७२* अभ्युद्यतमरणं महापुरुषसेवितं, दारुणता च।
२० २३९* मरणे पदस्याप्युपकारः। , तपःस्नेहपानं, आराधनापताकाहरणं, | २८३* आज्ञाऽऽराधनात् शाश्वतसुखं, ज्ञाना२४०* धर्मस्य भूतहितत्वादित्वम् । , कर्मवल्लीच्छेदः, भवत्रयेण मुक्तिः, । द्याराधनं, अभ्युद्यतमरणेनाविकला. २४४* श्रमणत्वाद्यनुध्यानं, निषिद्धत्यागः, रङ्गावतारः, बद्धकक्षता, कषायादि- राधनम् ।
२० उपध्यादेरचिन्तनीयादेरसंयमादेश्व नाशेन पताकाहरणं, जीवनमरणयो- २९०* भक्तपरिज्ञा(३)द्यभ्युतमरणं, व्युत्सर्गः।
रचिन्ता, उद्यतभावत्वं उत्कृष्टजघन्य- सविचाराविचारमाद्यं, धृतिबलविक२४६* एकेनापि पदेन प्रत्याख्यानात्समाधिः। मध्यमाराधनाफलम् ।
लानां प्रशमसुखपिपासितादीनां २७५ सर्वभूतसाम्यादि धीरमरणं प्रत्या- भक्तपरिज्ञा। २५१* अर्हत्सिद्धाचार्योपाध्यायसाधूना
ख्यानफलं च ।
| २९१* भवस्य दुरन्तता। २० मङ्गलत्वादि।
. ३०४ नत्वा भक्तपरिज्ञविज्ञप्तिः, आलो
"
|

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182