Book Title: Upang Prakirnak Sutra Vishaykram
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha
View full book text
________________
श्री उपांगादि विषयानुक्रमे
॥ ९६ ॥
बन्धनं, संसारेऽप्यनाशकारणं,
यवर्षेः चिलातिपुत्रस्य च
दृष्टान्तः ।
२५
३७१* जीववधत्यागः, आत्मौपम्येन दया, अनन्यधर्मत्वं, वधे सम्बन्धिवधः, दयायां स्वदया, हिंसाफलं दुःखं, अहिंसाफलमारोग्यादि, चण्डाल
२६
दृष्टान्तः । ३७६* यतेरपि भाषादोषेन लेपः सत्यं प्रशस्तं, सत्यवचसो विश्वासादि, इतरस्य पाषण्डचाण्डालता, वसुदृष्टान्तः ।
२६
३८१* अदत्तदन्तशोधनस्यापि त्यागः, अर्थहारी जीवितहारी, अदत्तं लोक
""
धर्मविरुद्धं, दारिद्र्यादिहेतु:, श्रावकपुत्रो दृष्टान्तः । ४०५* कामा दोषहेतवः, दुःखावहा मैथुनसज्ञा, कामो भुजङ्गोपमः, ललकवेदना, वणिजः कुबेरदत्तस्य च दृष्टान्तः, महिला दोषवढ्यः, दुःखसमुद्रपातहेतु:, नदीवद् गुरुगिरिभेदिन्यः, महिलासु भुजङ्गीष्विवाविश्वासः, निधनकारिकाः, हृदयहारिकाः वध्यमालाबद्विनाशिक : मालतीव मर्दनासहाश्च, देवरतिनृपदृष्टान्तः, शोकदुरितादिकारिण्यः अपलापनस्थानं घनमालावन्मोहविषयवर्द्धिन्यः चारित्र
प्राणनाशिकाः मुनिमनोविद्राविकाश्च सिंहगुहा वासिमुनिदृष्टान्तः, नंदीवन्निमज्जिकाः, तारुण्यं महार्णववत् । २८ ४०९* सङ्गवर्जनं, सङ्गेन मारणादि, मणिपतिदृष्टान्तः, निःसङ्गस्य चक्रिणोऽप्यधिकं सुखम् ।
२८
४१६* निदानस्वरूपं, रागद्वेषमोहभेदाः, गङ्गदत्त विश्वभूति चण्डपिङ्गलदृष्टान्ताः, काचन वैडूर्यहारणं, दुःखक्षयादिप्रार्थनं, निदानादिरहितः शिवसाधकः । ४२४* इन्द्रियासक्तः संसारभ्रमिः, स्वा
स्थिले नवद् विषयाः, सङ्गे परिश्रमः, कदलीव मिस्सारा विषयाः, प्रोषित
२९
प्रकीर्णकानां बृहद्विषयानु
क्रमः
॥ ९६ ॥

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182