Book Title: Upang Prakirnak Sutra Vishaykram
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha
View full book text
________________
उपांगादि-
षयानुक्रमे
प्रकीर्णकांन बृहद्विषयानुक्रमः
१०६॥
-
१५६९* अविचारानशनकारकगुणाः,
घातादि वैतरण्यादि च, तिर्यक्षद्वेगः, निर्यामकगुणाश्च। " नरत्वे भीषणता, समुद्रे वृक्षाग्रे च १५८९* आचार्यादिक्षामणा, अनशन
वासः, कृतं मातुर्दुग्धं नयनोदकं च कारकस्वरूपं, स्नेहदीपक्षयवत्क्षयः चिन्तयित्वा ममत्वच्छेदश्च । १३. संस्तारकस्य, तस्य विधिः स्थानं, | १७६०* आराधकलक्षणं आतंरौद्रयोः ।
चतुर्विधाहारव्युत्सर्गश्च । १२० रागद्वेषयोश्च वर्जनं वेदनासहन,सन १६१४* निर्यामणाविधिः, अप्रमादक्षमादि कुमारस्य, जिनधर्मश्रेष्ठिन:
कुटुम्बवैराग्यं च।। १२२ मेतार्यस्य चिलातीपुत्रस्य गजसुकु१६३९* गतिषु सुखदुःखे वेदना क्लेशः ।। मालस्य नमःसेनस्य अवन्तीसुकु
जन्ममरणे च गर्भवासदुःख, जन्म- मालस्य चन्द्रावतंसकस्य दमदुःखं, गर्भेऽशुचिता, वैमानिक
दन्तस्य स्कन्दकशिष्याणां स्यापि योन्यन्धकारे कलमले भैरवे- धन्यशालिभद्रयोः सुरचितादीनां ऽवतारः गिरिगुफायां वासः, नरके पाण्डवानां दण्डस्य सुकोशलस्य । अप्वादिपानं उद्दामशब्दश्रवणं वर्षेः क्षुल्लकस्य धर्मयशसः
अहन्नकस्य चाणाक्यस्य द्वात्रिंश- द्घटायाः इलापुत्रस्य हस्तिमित्रस्य सुमनोभद्रादेः जातिमूकस्य स्थूलभद्रस्य दत्तस्य कुरूदत्तसुत स्य सोमदत्तस्य अर्जुनस्य कृष्णस्य ढण्ढनस्य कालवेश्यस्य नन्दकस्य इन्ददत्तस्य अशकटपितुः आषाढभूतेः तिरश्चः वानरयूथपतेः सिंहसेनगजस्य गन्धहस्तिनः
भुजङ्गयोश्च दष्टान्ताः। १३२ १७७२* पादपोपगमनविधिः। १३ १७७८* इङ्गिनीमरणविधिः । १७८४* आहारत्यागोपदेशः शिलातलादावनशनं च।
१३५
॥१०६॥

Page Navigation
1 ... 178 179 180 181 182