Book Title: Upang Prakirnak Sutra Vishaykram
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha

View full book text
Previous | Next

Page 178
________________ श्रीउपांगादिविषयानुक्रमे क्रमः ॥१०४॥ सिटिता 'तदाधारः। विमानानां सङ्ख्या, वैमानिका- | १२३०* सिद्धानां स्थानं, प्रतिघातादि, प्रकीर्णकानां ११२५* भवनपत्यादीनां लेश्यावर्णः, द्यल्पबहुत्वं च । ९० ____ संस्थानं, त्रिभेदावगाहना, अन्यो- बृद्विषयानुशरीरमानं, स्थित्यनुसारेण शरीर- ११५२* सौधर्मेशानयोर्देवीविमानसङ्ख्या , | न्यावगाहना, लक्षणं, स्पर्शना, मानकरणम्। ८९ अनुत्तराणां सुखस्पर्शगन्धाः, ज्ञानदर्शने, सुख, म्लेच्छदृष्टान्तः, | ११२६* विमानपृथ्व्योर्मानं द्वात्रिंशच्छ एकगर्भाश्च । नामानि, अव्याबाधत्वं च । ९५ तानि । ,११६०* स्थितिविशेषेण देवानामाहारो | १२३५* अर्हतां वन्दनमहिमस्तुति११३०* कायस्पर्शरूपशब्दमन:प्रवीचारा- | वासकालः। सिद्धिदानकीर्तनेनोपसंहारः। ९६ प्रवीचाराः। .११६८* सौधर्मादीनामवधिविषयः, ॥१० अथ मरणसमाधिप्रकीर्णकम् ।। 191 ११४४* विमानानां गन्धस्पर्शवर्णनं, नारकाद्या अबधेरबाह्याः। , १२३६* मङ्गलाभिधेयादि। ९६ ऊर्ध्वलोकविमानानां आवलिका- १२००* सौधर्मादिषु पृथ्व्या बाहल्यं. १२४५* अभ्युद्यतमरणे गुणवदाचार्याय प्रविष्टानां पुष्पावकीर्णानां च विमानानां वर्णः देवदेवीवर्णनं, शिष्यपृच्छादि । सङ्ख्या स्थान संस्थानं पर प्रासादासनवर्णनं च । ९३/१२५१* आराधनोपदेशः दर्शनज्ञानास्परस्थितिः प्राकारादिभेदाश्च । ९० १२०६* सिद्धशिलाया अन्तरं संस्थान- | द्याराधना च। ११४७* भवनानां भौमनगराणां ज्योतिष्क- मायामादि बाहल्यं च। ९० १२५५* दर्शनाऽऽराधना तत्फलं च । ॥१०४॥

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182