Book Title: Upang Prakirnak Sutra Vishaykram
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha

View full book text
Previous | Next

Page 177
________________ श्रीउपांगादि-भा सङ्ख्या , असुरादीनामावासस्थानम्।। महाऽल्पद्धिकत्वं, अभ्यन्तर ऽऽवरणं च । प्रकीर्णकानां विषयानुक्रमे बाह्यनक्षत्रत्वं च। ८२/१०८६* नृक्षेत्राबहिरवस्थिता ज्योतिष्काः, बृहद्विषया नुक्रमः ॥१.३॥ ९९४* चमरादीना(२०)वैक्रियशक्तिमानम्। १००८* जघन्योत्कृष्टनिर्व्याघातेतरत्तार- परस्परान्तरितत्वं, अन्तरमानं, | कान्तरम् । एकशशिपरिवारश्च। ८६|| १००८ व्यन्तराणां भेदास्तन्नामानि च, तद्व- १०३६* अभिजिदादीनां चन्द्रसूर्य- १.९०* ज्योतिष्काणां परापरे स्थिती। , सतिः, भवनस्थान, भवनविस्तारः, योगकालः । ८३ १०९६* द्वादश कल्याः , अवेयकेषु नान्य- 2 दक्षिणोत्तरभेदेनेन्द्राः, तरिस्थतिश्च ।। १०६३* जम्बूद्वीपादिषु चन्दसूर्यग्रहनक्षत्र- | लिङ्गेनोत्पादः, व्यापनदर्शनानां तारकसङ्ख्या, पिटकानि, अवेयकेषूत्पादः। १०१२* ज्योतिष्कानां भेदाः, विमा- पतयः, मेनुचराः। ८५११११* सौधर्मादिषु विमानसङ्ख्या, नाकारः, ज्योतिश्चक्रबाहल्यं, १८६७* ज्योतिष्कचारेण सुखदुःखविधिः। स्थितिः, नवौवेयकनामानि, चन्द्रसूर्यनक्षत्रग्रहताराणां तद्विमानसङ्ख्या, स्थितिश्च । ८८ विष्कम्भादि। ८१ १०६९* तापक्षेत्रस्य वृद्धिहानी, बहि- १११४* अनुत्तराणां नामानि, दिव्यवस्था, १०२१* विमानवाहकामराः। ८२ रन्तः संस्थानम् । स्थितिश्च। १०२६* चन्द्रादीनां मन्दीघ्रगतित्वं, १०७५* चन्द्रस्य वृद्धिहान्यादि, राहुगा- | १११८* कल्पनैवेयकानुत्तरसंस्थानानि, XIXUEUWVLIVNE

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182