Book Title: Upang Prakirnak Sutra Vishaykram
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha

View full book text
Previous | Next

Page 175
________________ श्रीउपांगादिविषयानुक्रमे प्रकीर्णकाना बृहाद्वषयानु क्रमः ॥१०१॥ त्वादि, नानाभिंग्रहाः, पृथ्व्याद्यः । आर्याऽध्यापनवर्जन, स्त्रीराज्यकुत्सा, कथा, क्लेशः, अनालोचन, वेष्टः पीडकत्वं च। मण्डल्यामार्याऽनागमः, कषाया- लादिप्रयोगे दुर्गच्छता आर्याणाम् ।६९ ७८५* खर्याप्रमार्जनेन दयाहीनत्वम्। ,, नुदीरकत्वं, कषायरोधः, बहवो- ८३१* प्राघूर्णकाबत्सलत्वं गतिविभ्रमादियु७८६* जलवर्जनं, ज्वलनोज्ज्वालनबर्जन, गीतार्थाः, अशूनत्वं, चारित्रोज्ज्व- तत्वं बहुश उच्छोलनादि च न गच्छे। यतनया स.रूपिकादिभिः कारणं, लत्वं, क्रयविक्रयवर्जन, सुविहिते ६९ पुष्पादिसंघट्टनादिवर्जनं, हास्यकी वासश्च । ६८ ८४०* तरुणी स्थविरान्तरा, धावनादि- . डादेः स्त्रिया बालादिकानामपि ८१६* उपाश्रयस्यैकक्षुल्लादिना क्षुल्लि वर्जिका, समीपे न खराद्याः, पशवः न करतनुस्पर्शस्य च वर्जनम् । ६७ कादिना वा न रक्षा। भुक्तयोगादि, अनालस्यादिगुणा- | ७९४" अर्हतोऽपि स्त्रीकरस्पर्श निर्गुणत्वम् ।। ८१७* बहिःश्रमणीवसतौ दुर्गच्छत्वम् । , श्चार्याः संविनादिगुणाः, उत्तरप्रत्युत्तर | ८२०* एकाकिश्रमणश्रमणीजल्पे जकार- वर्जिकाः गणिनीपृष्ठिस्थितभाषिका, ८१४* अयोग्यादीक्षणं, निर्गुणनिर्धाटनं, __ मकारादिजल्पे गृहस्थभाषाजरूपे च गुप्तिविभेदानाख्यायिकाश्च । ७० शुषिराणामपरिभोगः, शुक्ल वस्त्र, दुर्गच्छत्वम् । ,, ८४२* विहारभेदेऽदर्शनादि, धर्मोपदेश हिरण्याद्यस्पर्शः,आर्या प्रतिग्रहाभोगः, ८२८ चित्ररूपत्वं, सीवनादि, सविलास- मुक्त्वा न भाषणम् ।। तदौषधाभोगः, एकस्त्रीसङ्गवर्जनं, गत्यादि, गृहस्थगृहे कथा, रात्री- ८४३* गृहस्थभाषायां मासोपवासाद्यपि 363RESECSSC man ॥१०॥

Loading...

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182