Book Title: Upang Prakirnak Sutra Vishaykram
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha
View full book text
________________
श्रीउपांगादि विषयानुक्रमे
कीर्णकानां वृहाद्वषया
नुक्रमः
॥९८॥
बाद
ACEARN
विशेषेण, सुखप्राप्तये दुःखवारणाय | राज्युच्छ्वासादिमानम्। ४४ नार्यादितत्पर्यायव्युत्पत्तिश्च । ५२/ च धर्मः, जातिकुलादिपुरस्कारश्च | ५२९* आयुषि निद्रादिविभागः, धर्माकरणे | ५७६* स्त्रीचरित्रस्वरूपे। . पुण्येन।
३८ पश्चात्तापः, आत्मज्ञानोपदेशः, जीवि- | ५८३* जडस्य सर्व निरर्थक, पुत्रादि १४ वातिकादिरोगबहुलत्वेन शोभना तादीनां नदीवेगादिसमत्वं, भवस्य नालम्बनं, मरणे द्वितीयो धर्मः, धर्म एव भविष्यन्ती धर्मचिन्ता।
जरामरणव्याप्तत्वम् । ४५ त्राणशरणादि प्रीतिकरादिश्च, भोगज्ञाने१५ युगलधार्मिकपुरुषवर्णनम् । ४०/ १७ पृष्ठकरण्डकपांशुलिकादिमानादि, न्द्रत्वादि राज्यादि च धर्मफलम् । ५३ १६ संहननसंस्थानवर्णनम् । ४१ अधोगामिन्यादिषिरास्वरूपं, पित्तधारि- | ५८६* उपसंहारः, उपदेशश्च। ५०१* संहननसंस्थानादिहानिः।
ण्यादिशिरामानं रुधिरादिमानं च । १६ ॥६ अथ संस्तारकप्रकीर्णकम् ।। ५२२७ वर्षशताशीर्वादे युगायनर्तुमास- ५३१* अन्तर्बाद्यपरिवर्तजुगुप्सा, आच्छा- | ५८७ वर्धमाननमस्कारादि । पक्षरात्रिदिवसमुहूर्तेच्छिाससंख्या, दनायै रम्यता।
४० ६०० सस्तारकत्यारावा
६००* संस्तारकस्याराधनादिस्वरूपत्वं, तन्दुलसङ्ख्या मुद्गलवणस्नेहपट- | १८ मनुष्यशरीरस्याशुचिता। ४७ भूतग्रहणाद्युपमा च, देवेन्द्रध्येयत्वं, शाटकसङ्ख्या , समयोच्छ्वासप्राण- | १६८, १९% विषयवैराग्यं, स्त्रीनिन्दा, | सत्यस्मिन् सिद्धिपताका, शुक्लध्यानस्तोकलवमुहूर्तस्वरूपं, नालिका- | बहिःपदार्थमनोहरता। ४९ केवलज्ञाननिर्वाणलाभः, श्रामण्यस्योछिद्रस्य तदुदकस्य च स्वरूपं, वर्षे | २० स्त्रीणां प्रकृतिविषमत्वादि(९३)स्वरूपं, | त्कृष्टता।
म
ASSAR
६४
॥

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182