Book Title: Upang Prakirnak Sutra Vishaykram
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha

View full book text
Previous | Next

Page 171
________________ श्रीउपांगादि विषयानुक्रमे प्रकीर्णकानां बृहद्विषयानु क्रमः ॥ ९७ ॥ प्रियादिका(५)दृष्टान्ताः, विषया. | ॥५ अथ तन्दुलबचारिकम् ॥ ७ मातापित्रङ्गानि । पेक्षस्यं भवः। २९/ ४५०* मङ्गलादि, अभिधेयनिर्देशः। ३१/ ८ गर्भगस्य नरके उषपातः । ४२९* इन्द्रियदमः, आराधना, क्रोधा- ४५५* गर्ने दिनरात्रिमुहूर्तश्वासमानम् । ३२ ९ गर्भगस्य देवलोके उपपतः। दिनिग्रहः, सुखदुःखे तद्भावाभावजे, | ४६१* योनिऋतुवीजकालमानम्। , १० गर्मगस्य तानत्वादि । नन्दपरशुरामाद्या दृष्टान्ताः। ३० ४६३ ख्यादीनां रक्ताद्युत्कटत्वं, स्थानं, | ४६८* पधैर्गर्भस्वरूपम्। . ४४७* अनुशास्तिपार्थना, परीषहादि- पितृपुत्रसंख्या, गर्भस्थितिः। ,११,४७,* स्त्रीत्वा(५)बन्यतरजन्म ३६ संभवे प्रतिज्ञास्मारणं, अवन्ती| २ ओजआहारः १२ पादादिना जन्म । सुकुमाल दृष्टान्तः, भवनगण्य, ३ कललार्बुदपेशीप्रभृत्यवस्था, शिराधमनी- | ४७१* द्वादश वर्षाणि गर्भस्थितिः । धर्मयानदुर्लभता, चिन्तामण्यादि- | रोमादिसङ्ख्या । ३३४७३* जन्मदुःखादिना जातिस्मरणाभावः वदपूर्वता, नमस्कारस्मरणेन प्राण ४ गर्भगस्योच्चाराद्यभावः, सर्वाहारस्य । मातुर्वेदना च । त्यागः, जघन्यतः सौधर्मे उत्कृ | श्रोत्रादीन्द्रियतयोपचयः। , ४७७*. अशुचिस्वरूपम् । ष्टतोऽच्युते सर्वार्थसिद्धौ वा. उप- [५ कवलाहाराभावः, सर्वत आहारादि, ४८८* बालादि (१०) दशास्वरूपम् । ३७ संहारः। रसहरणीशिरास्वरूपम् । , १३, ४९१* दशाक्षेपणोपक्षेपाद्यवस्था । ३८ |६ ओज आहारः, रसहरण्याऽऽहारः। ३४| ४१६* सुखिनोऽपि धर्मकर्तव्यता, दुःखिनो

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182