Book Title: Upang Prakirnak Sutra Vishaykram
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha

View full book text
Previous | Next

Page 157
________________ श्रीउपांगादिविषयानुक्रमे ।। ८३ ॥ ८०, ४३* यमकपर्वतसविस्तरतद्देववर्णनम् । जातिवर्णनं२८,५५* चित्रवि- जम्बूद्वीप० राजधानीजिनसक्थ्यादिवर्णनम् । । ९४, ५५* कच्छविजयतद्वैताढथविद्या- चित्रकूटवर्णनं १९,निषधादि(५)- बृहद्विषया३२९ धरनगराभियोगिक श्रेणिसिन्धु द्रहवर्णनं च १००। ३५५ नुक्रमः ९०, ४६* नीलवादादिद्रह(५)काञ्चन- गङ्गाकुण्डादिवर्णनम् । ३४४ १०२, ६०* कूटशाल्मलीबर्णनं १०१,, पर्वतवर्णनम् । ३३०/ ९५ चित्रकूटवक्षस्कारतत्कूटादिवर्णनम् । विद्युत्प्रभवक्षस्कारतत्कूटदेवराज९१, ५३* जम्बूवृक्षवेदिकात्रिसोपान धान्यन्वर्था१०२, ६०*। ३५७ मणिपीठिकाशालादेवच्छन्दजिन- | ९६, ५६* सुकच्छादिविजयतद्राज- १०३, ६४* पक्ष्मादिविजयाश्व प्रतिमाभवनशयनीयानादृततत्परि- धानीगाथापत्यादिकुण्डनदीतद पुरादिराजधान्यङ्कावत्यादिवक्षः वारजम्बूपद्मादिपुष्करिणीकूट न्वर्थादिवर्णनम् । ३५३ स्काराद्यतिदेशः। ३५९ वर्णनं, जम्बूनामा (१२)ऽन्वर्थादि। | ९७, ५८* सीतामुखनववच्छादिविजय- | १०४, ६५* मेरुस्थानायामादि, भद्र३३७ सुसीमादिराजधानीत्रिकूटादि शालनन्दनसौमनसपण्डक२२, ५४* उत्तरकुरोरन्वर्थः, माल्य- वक्षस्कारादिवर्णनम् । ३५३ वनानि, कुमुदाद्याः पुष्करिण्यः, ____वद्वक्षस्कारतत्कूट(९)वर्णनं च। ३३८ १००, ५९* सौमनसबक्षस्कारसिद्धा- पद्मोत्तरादयो दिक्कूटाः। ३६६ ९३ हरिषहकूटतदधिपमाल्यवदन्वर्थ । यतनादिकूटदेवकुरुपद्मगन्धादि- १०५ नन्दनायामादिसिद्धायतनपुष्क- AN॥ ८३

Loading...

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182