Book Title: Upang Prakirnak Sutra Vishaykram
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha
View full book text
________________
१०१
श्रीउपांगादिल
__रिणीनन्दनादि ९)कूटानि। ३६९| ११३, ७० जिनजन्माभिषेके भोगंकरा- | रूपकस्थापनमेरुनयनानि। ४.५ जम्बूद्वीप० विषयानुक्रमे
१०६ सौमनसायामादि। ३७० द्यधोलोकवास्तव्यदिक्कुमारी. ११९, ७८* ईशानादि(९)देवेन्द्रा- बहाद्वषया ॥८४॥
नुक्रमः १०७ पण्डकचूलिकायामादि। ३७१ कृत्यम्।
३८८ गमनम् । १०८ पाण्डुशिलाद्यभिषेकशिलाः। ३७४ ११४, ७५* मेघकरायूर्वलोकदिक्कुमारी- | १२०,७९* चमरबलीन्द्राद्यागमनम् । ४०९ १०९ मेरोः काण्डत्रयस्य स्वरूपम् । ३७५/ कृत्यम् ।
३९० १२१ अभिषेकसामग्र्यानयनम्। ४१२ ११०, ६७* मेरो मान्यन्वर्थश्च। ३७६ | ११५, ७५* नन्दोत्तरासमाहारेला. | १२२ अभिषेकहिरण्यवृष्ट्यादिवाद्यगेयः | १११, ६८* नील,द्वर्षधरसीतानारीदेव्यलाग्बुषादि(३२)पूर्वाद्रिदिक्. । नृत्यादि।
४१९ कान्तानदीसिद्धायतनादि ९)कूट- । चित्रारूपादि(८) विदिग्मध्य. १२३, ८०* अलङ्कारविभूषाऽष्टमङ्गलातदन्वर्थाः।
३७८ रुचकदिक्कुमारीकृत्यम्। ३९५/ लेखन, स्तुतिः, वृषभशृङ्गै११२, ६९* रम्यकगन्धापातिरुक्मि- ११६ शकेन्द्रासनकम्पस्तुतिमहिम
रभिषेकश्च ।
४२२ तत्कूट(८)हैरण्यवतमाल्यवन्त
चिकीर्षादेवाह्वानोद्घोषणापालक- | १२४ जिनस्य प्रत्य नयनं, हिरण्यादिवृत्तवैताढ्यशिखरितत्कूटैरावत
यानविकुर्वणादेशः। ३९९ | वृष्टिरशुभचिन्तननिरोधोद्घोषस्वरूपतदन्वर्थाः। ३८२/११७ पालकविमानरचना। ४०१ ___णामष्टाहिका च । ४२४ ॥ इति चतुर्थो वक्षस्कारः ॥ ११८ शकसामानिकादिनिर्गमप्रति- । ॥ इति पञ्चमो वक्षस्कारः ॥
॥८४॥

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182