Book Title: Upang Prakirnak Sutra Vishaykram
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha
View full book text
________________
श्रीउपांगादिविषयानुक्रमे
निरयावलय बृहद्विषया नुक्रमः
॥ ८९ ॥
निरयावलिकासु कालादी(१०)- ११ गर्भस्यानाशः।
., १८ अर्द्धराज्यदानेऽर्पणोक्तिः, काला न्यध्ययनानि ।
३ | १२ कोणिकजन्मोत्कुरुटिकायां त्यागः, | दीनामैकमत्यं, युद्धाय निर्गमः, गण५ चम्पापूर्णभद्रश्रेणिकपुत्रकोणिक
श्रेणिकग्रहणं च। १२ । (१८)राजसभा, युद्धाय निर्गमः । १८1 पद्मावतीकालीकालकुमारवर्णनाति- |१३ कोणिकाङ्गुलीवेधः, मुखे धरणमष्टको १९ कालस्य दृढप्रतिज्ञवद्विदेहेषु मुक्तिः। देशः।
५ . दायश्च । ६ कालस्य रथमुशलसङ्ग्रामे गमनम् । ६ |१४ श्रेणिकबन्धनं, कोणिकस्य नृप
॥ इति प्रथमाध्ययनम् ॥ ७ श्रीवीरसमवसरणादि, प्रश्ने रथमुशल- | त्वं च ।
१३/२० सुकालकुमारवर्णनं, शेषाणा(८)युद्धे कालस्य कालकरणकथनम् । ९ १५ चेल्लणातुष्टिपृच्छा, स्वरूपकथनं मतिदेशश्च । ८ कालस्य पङ्कप्रभायां हेमामे दशसाग- परशुहस्तस्य गतिः, तालपुटभक्षणं, ॥ इति निरयावलिकायाः प्रथमो वर्गः॥ रस्थितिकतयोत्पत्तिः।
कोणिकविलापः, चम्पानिवेशश्च । १४ २१ पद्मादी(१०)न्यध्ययनानि, काल९ युद्धनिमित्तकथनेऽभयस्य वर्णने चित्र- | १६ कालादीनां राज्यभागदानम् ।
पद्मावत्योः पुत्रः पद्मः, स्थविरास्यातिदेशः चेल्लणायाश्च प्रभावत्याः। | १७ विहल्लस्य सेचनकक्रीडा, हार- न्ते दीक्षा, सौधर्मे देवत्वम्। २०
हस्तियुगलयाचनं, विशालागमनं, २०, सुकालपुत्रमहापद्मस्येशाने १० गर्भागमनदोहदपूर्तिः।
त्रिर्दूतप्रेषणम् ।
१७ गतिः, शेषाण्यष्ट?*

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182