Book Title: Upang Prakirnak Sutra Vishaykram
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha
View full book text
________________
ह जम्बूद्वीप बृहद्विपयानुक्रमः
श्रीउपांगादि-सा
IS४७ सैन्यवर्णनं, वरदामसाधनाय चक्रिणो देशसाधनाऽऽभरणभूषणोपायनादि। ६०, २०* गाथापतिरत्नकृता शाल्याविषयानुक्रमे गमनम् ।
. २२२ द्युत्पत्तिः । ।। ८१ ॥ | ४८, १७* एकाशीतिपदादिविभागे ५३ सुषेणकृततिमिस्रगुहाद्वारोद्घाटन | ६१, २४* नागकुमारनिर्धाटन, चिलातपौषधशालाकरणम्। २१० पौषधादि।
२२४ वशीकाररत्नोपायनादि। २४८ ४९ रथाश्वयोर्वर्णनं, वरदामप्रभाससाध- |५४ समहिममणिरत्नेनोद्योतः, काकिणी- | ६२ क्षुल्लकहिमवत्कुमा राष्टममालानादि।
२१४ रत्नेन मण्डला(४९)लेखनम् । २२९/ गोशीर्षोपायनादि । २५० सिन्धुदेव्या अष्टमपौषधादि, अव ५२ संक्रमणोन्ममनिमग्नोत्तरणम् । २३१ ६३,२६* ऋषभकूटे नामलिखनम् । २५१ धिनाऽऽलोक्य भद्रासनाद्युपायनादि। | ५६ आपातचिलातैः सैन्यप्रतिरोधः । २३२/ ६४, २७* विनमिनम्यष्टमो दिव्यमत्या
२१६/५७,१८* सुषेणकृतःसमहिमाश्वासिरत्ना- | स्त्रीरत्नरत्नाद्यवयनं, गङ्गासाधनादि ५१ वैताढ्यगिरिकुमाराष्टमपौपधान्ते कटका- भ्यामापातचिलातनिषेधः। २३८ ।
२५४ द्यर्पणादि, तिमिसगुहाधिपकृतमाला- ५८ नागकुमाराराधनाऽऽगमनवृष्ट्यादि। ६६ खण्डप्रपाताधिपनृत्तमालसाधनाष्टमान्ते तिलकचतुर्दशकार्पणादि ।२१७
२४१
ऽलङ्क रोपायनादि, सुषेणकृतगङ्गा५२ सेनापतिवर्णन पाश्चात्यनिष्कुटे ५९, १९* समहिमचर्मच्छत्ररत्नाभ्यां पाश्चात्यनिष्कुटसाधनरत्नानयनादि, हस्त्यादिरत्नैः सिंहलबर्बरादि- : सैन्यरक्षा।
२४३| खण्डप्रपातगुहाद्वारोद्घाटनादि,
॥ ८१ ॥

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182