Book Title: Upang Prakirnak Sutra Vishaykram
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha
View full book text
________________
श्रीउपांगादि
जम्बूद्वीप. बृहद्विषयानुक्रमः
२८ सुषमदुष्षमाभागत्रयादि। .. १३२) ३४ अष्टापदे निर्वाणं, देवेन्द्र द्यागमन, ॥ इति द्वितीयो वक्षस्कारः ।। विषयानुक्रमे
२९ सुमत्याद्याः(१५)कुलकराः। १३३ जिनादिशरीरस्नानादि चितिका ४२ विनीतावर्णनम् ॥८ ॥ ३. कुलकराणां हकाराद्या दण्डनीतयः । सक्थिग्रहणं नन्दीश्वराष्टाहिकाकृत- ४३ भरतचक्रिणो लक्षणादिवर्णनम् । १८४
समुद्गकक्षेपार्चाः। ६४ | ४४, ९-११* रत्नोत्पत्तिवर्दापनिकातद३१ ऋषभदेवस्य कुमारवासमहाराज्य | ३७ दुष्षमसुषमायाः३५ दुप्षमायाः
र्चाप्रीतिदानतन्महोत्सवमज्जनेश्व कलामहिलागुणशिल्पदर्शनपुत्रा- ___३६ दुप्षमदुप्पमायाश्च वर्णनम् । रादिपरिवारानुगमनचक्ररत्नप्रमाभिषेकदीक्षात्सवाः। १४५/
र्जनाष्टमङ्गलालेखनाधुच्छुल्ककादिSI३२ ऋषभस्य साधिकवर्षचीवरधारितोप- | ३८ उत्सर्पिणीदुष्षमादुप्पमारक
करणानि।
१९४ सर्गसहनेर्यासमित्यादिश्रमण गुणाः वर्णनम् ।
१७३, ४५, १२-१५* मागधाभिमुखचक्रगमनकेवलज्ञानोप्तादः सभावनाकमहाव्रत- |३९ पुष्करसंवतक्षीरघृतामृतरसमेघाः। १७५/ भरतनिर्गमनपौषधशालाकरणाष्टमप्ररूपणाः ऋषभसेनादिपरिवारादि. | ४१ मांसादिवर्जनमर्यादा१०,तत्र दुप्पम | पौषधरथारोहाः । १९८ वर्णनं च।
दुष्पमसुषमसुषमदुप्पमात्रिभाग- ४६ लवणावतारदेवनत्यादिचापमोचनऋषभस्य पञ्चोत्तराषाढाऽभिजित्- सुमत्यादि(१५)कुलकरवर्णनम्
क्रोधनामाङ्कदर्शनप्राभृतानयनाज्ञप्ति षष्ठत्वम् । १५६ ११॥
१७८
किंकरत्वप्रत्युत्तारमज्जनगृहादि । २०५
ANSEXSTERESENTELEASE
॥ ८० ॥

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182