Book Title: Upang Prakirnak Sutra Vishaykram
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha

View full book text
Previous | Next

Page 152
________________ श्रीउपांगादि विषयानुक्रमे जम्बूद्वीप० विषयसूचि बृहद्विषयानुक्रमश्च ॥ ७८॥ वाहकाः। ५२६/ १८० द्वीपनामहेतुः। ५४० १६९ ज्योतिष्कगतिः । | १८१ उपसंहारः। १७० ज्योतिष्काणामृद्धिः। ॥ इति सप्तमो वक्षस्कारः॥ १७१ तारकान्तराणि। " ॥ इति जम्बूद्वीपप्रज्ञप्तर्विषयसूचिः॥ १७२, १२८-१२९* अग्रमहिष्यो ग्रहाश्च । ५३२ ।। अथ श्रीजम्बूद्वीपप्रज्ञप्तेबहद१७३ स्थितिः। , विषयानुक्रमः॥ १७४, १३०-१३१ नक्षत्राधिष्ठातारः। श्रीवीरगन्धहस्तिमलयगिरिहीरविजय ५३५ सकल चन्द्राणां स्तुतिनमस्कारादि, १७५ चन्द्राद्यल्पबहुत्वम्। ५३ शेषाङ्गोपाङ्गविवरणात्परिशेषताऽस्य, १७६ द्वीपेजघन्योत्कृष्टजिनादिसंख्या , मलयगिरिकृतवृत्तिमुच्छेदः, गणिता१७७ द्वीपस्योद्वेधाः। ५३८ नुयोगोऽत्र, फलयोगमङ्गलादिविचारः, १७८ शाश्वतत्वादि। दशवर्षानन्तरमस्य दानं, उपक्रमादि१७९ परिणामाः। द्वारावतारः जम्बू द्वीप प्रज्ञप्तीनां निक्षेपाः । १ मिथिलामाणिभद्रजितशत्रुधारिणीवर्णनातिदेशः, स्वाम्यागमनादि (नमस्कारार्हतोनिक्षेपाः, नामस्थापनाद्रव्यभावनयमतानि, स्थापनानमस्कार्यता)। १४ ३ श्रीगौतमवर्णनाद्यतिदेशः२, जम्बू द्वीपस्य महत्त्वस्थानाकारादिप्रश्नो तराणि (परिध्यानयनम् ) । २० ४ जगतीपद्मवरवेदिकावर्णनम् । २७ ५ वनखण्डवर्णनातिदेशः। ३० ६ वनखण्डभूमिभागवर्णनातिदेशः ४७ ८ विजयादिद्वारराजधान्यतिदेशः . '७, विजयादिद्वारतत्स्थानोच्चत्वादि ।। ७८ ॥

Loading...

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182