Book Title: Upang Prakirnak Sutra Vishaykram
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha
View full book text
________________
श्री उपांगादिविषयानुक्रमे
1100 11
४५ चन्द्रमण्डलानि नक्षत्रैर्युक्तान्ययुक्तानि
च ।
१४५
॥ इति दशमे एकादशं प्रा० प्राभृतम् ॥ ४६ नक्षत्राणां देवताः ।
१४६
॥ इति दशमे द्वादशं प्रा० प्राभृतम् ॥ ४७, १८* रौद्रादिमुहूर्त्तनामानि । १४७ ॥ इति दशमे त्रयोदशं प्रा० प्राभृतम् ॥ ४८, २२॥ * दिवसरात्रिनामानि । १.४८ ॥ इति दशमे चतुर्दशं प्रा० प्राभृतम् ॥ ४९ दिवसरात्रितिथिनामानि । १५० ॥ इति दशमे पञ्चदशं प्रा० प्राभृतम् ॥ ५० अभिजिदादीनां गोत्राणि । १५१ इति दशमे षोडश प्रा० प्राभृतम् ॥ ५१ नक्षत्रभोजनानि ।
१५२ |
॥ इति दशमे सप्तदर्श प्रा० प्राभृतम् ॥ ५२ युगे नक्षत्र मासादिसंख्या । १५३ ॥ इति दशमे अष्टादशे प्रा० प्राभृतम् ॥ ५३, २४* अभिनन्दादिमासनामानि । १५३ ॥ इति दशमे एकोनविंशतितमं प्रा० प्राभृतम् ॥
५५ नक्षत्रादयः संवत्सराः ५४, नक्षत्रादिसंवत्सरमासाः ५५ ।
१५४ ५६ चन्द्रादिसंवत्सर स्तत्पर्वाणि च । १६८ ५७ प्रमाणसंवत्सरे नक्षत्र चन्द्रादिवर्षभेदाः ।
१७१
५८, २९* लक्षण संवत्सरभेदाः, नक्षत्रसंवत्सरादीनां लक्षणानि, शनैश्वर संवत्सरभेदाः ।
॥ इति दशमे विंशतितमं प्रा० प्राभृनम् ॥ ५९ नक्षत्राणां द्वारेषु प्रतिपत्तिपञ्चकं, अभिजिदादीनां पूर्वादिद्वारेण स्थित
पक्षः ।
१७५
॥
इति दशमे एकविंशतितमं प्रा० प्राभृतम् ॥ ६० जम्बूद्वीपे सूर्यचन्द्रनक्षत्राणां मानं नक्षत्राणां योगमानं च | १७६ ६२ नक्षत्राणां सीमविष्कम्भः ६१, प्रातःसन्ध्यादियोगश्च ६२ । १८० ६३ द्वाषष्टिपूर्णिमा चन्द्रयोगाः । १८१ ६६ द्वाषष्टिपूर्णिमासूययोगा : ६४, द्वाषष्ट्यमावास्याचन्द्रयोगाः ६५, द्वाषष्ट्यमावास्या सूर्ययोगाः ६६ । १८५ ११०
१७३ | ६७ द्वाषष्टिपूर्णिमानक्षत्राणि ।
सूर्यपज्ञतेबृहद्विषया
नुक्रमः
11 00 ||

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182