Book Title: Upang Prakirnak Sutra Vishaykram
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha

View full book text
Previous | Next

Page 147
________________ श्री उपांगादिविषयानुक्रमे ॥ ७३ ॥ १ नमस्कार निक्षेपाः । २ गौतमवर्णनम् । ३ जम्बूद्वीपस्थानादिः । ४ वेदिकावर्णनम् । ५ वनषण्डाधिकारः । ६ पद्मवरवेदिकावनषण्डवर्णनम् । ७ जम्बूद्वीप ( ४ ) द्वाराधिकारः । ८ विजयद्वारवर्णनम् । ९ १५ वैताढ्यवर्णनम् । १४ १६ उत्तरभरतवर्णनम् । "9 १८ १७ ऋषभकूटाधिकारः । ८६ २० ॥ इति भरत क्षेत्र निरूपणो नाम प्रथमो २७ वक्षस्कारः ॥ ३१ १८, ४-६ * समयादिशीर्ष प्रहेलिकान्तकालवर्णनम् । ४७ १९, ७-८ पल्योपमप्ररूपणा । "" ६५ २० सुषमसुषमाधिकारः ८४ ९, १* विजयादिद्वारान्तराणि । १० भरतक्षेत्रवर्णनम् । ११ दक्षिणभरतार्द्धवर्णनम् । ६८ ६६ २१ कल्पद्रुमाधिकारः । २२ युग्मिस्वरूपम् । २३ प्रथमारकनराहारवर्णनम् । १२ वैतादयस्वरूपम् । ७१ ७७ १३ तत्सिद्धायतनवर्णनम् । १४, २ ३* दक्षिणार्द्धकूटादिवर्णनम् ८२ २७ द्वितीयारकस्वरूपम् । २८ तृतीयारकस्वरूपम् । २४-२५ प्रथमारकनरवासादिवर्णनम् । ११९ २६ प्रथमारकनराणां स्थित्यादि । १२६ | १२८ १३१ १३२ १३३ १३५ १४६ २९ कुलकराः । ३० कुलकरनीतिः । ३१ कलादि ऋषभदीक्षा च । ३२ श्री ऋषभप्रभोः श्रामण्यादि । ३३ श्रीऋषभप्रभोः जन्मकल्याणकादि ८९ ९.२ नक्षत्राणि । १५५ ९७ ३४ प्रभोः संहननादि निर्वाणगमनं च । १५६ ९९३५ चतुर्थारकस्वरूपम् । १६३ १०८ ३६ पञ्चमारकस्वरूपम् । ११८ ३७ षष्ठारकस्वरूपम् । ३८ उत्सर्पिण्यां प्रथमद्वितीयार कस्व रूपम् । " १६४ १७१ जम्बूद्वीप • विषयसूचिः ॥ ७३ ॥

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182