Book Title: Upang Prakirnak Sutra Vishaykram
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha

View full book text
Previous | Next

Page 105
________________ श्रीउपां. विषयानुक्रमे |श्रीजीवा० बृहद् विषयानुक्रमः ॥ ३१॥ एवणपुष्करक्षीरघृतक्षोदस्वयम्भू- १९२ इन्द्रियविषयपरिणामाः। ३७४/ १९९ चन्द्रविमानवाहकदेववर्णनम् । ३८२| रमणोदजलरसाः, लवणवरुण- १९३ पुद्गलः पूर्वपश्चातर्शघ्रमन्दगतिः, २०१ चन्द्रादिषु शीघ्रमन्दगत्योः २००, क्षीरघृतोदाः प्रत्येकरसाः, काल देवस्य प्रन्थिदीर्घहस्वानां करणम्। अरुपमहोश्च स्वरूपम् २०१। पुष्करस्वयम्भूग्मणोदा उदकरसाः, ३८३ शेषाः क्षोदरसाः १८८। ३७२/ १९५ ८५ यथाऽऽतपश्चन्द्रसूर्ययोरुपर्यादौ | २.५ त.रकयोरन्तरं २०२, चन्द्रलवणकालोदस्वयम्भूरमणा बहुः । तारकाः १९४, चन्द्रसूर्य स्याग्रमहिष्यः २०३, जिनमत्स्याः , सप्तनवार्द्धत्रयोदशलक्ष परिवारे ग्रहनक्षत्रतारकाः १९५, सक्थिसद्धावान्न सुधर्मसभायां मत्स्ययोनिकाः, पञ्चसप्त मैथुनं २०४, सूर्यस्याग्रमहिण्यः दशयोजनमत्स्याश्च । ३७२, १९७ मेरुलोकान्तज्योतिश्चक्राबाधा, ३८५|| १९१ शुभनामादिमन्तः सार्द्धद्वयोद्धार अधस्तनोपरितनतारकचन्द्रसूर्य- | २०६ चन्द्रादीनां स्थित्याद्यतिदेशः। ,, सागरसमयमाना द्वीपसमुद्राः रत्नप्रभाबाधा १९६, बाह्याभ्यन्तर- | २०७ चन्द्रादीनामल्पबहुत्वम् । १९०, पृथ्व्यादिपरिणामाः, नक्षत्राऽबाधा १९७। ३७८ ॥इति ज्योतिष्कोदेशः॥ सर्वजीवोत्पादोऽनन्तशः १९१।३७३ | १९८ चन्द्रादिविमानसंस्थानबाहल्यादि। । २०८ वैमानिकविमानदेवस्थानाधति॥ इति द्वीपसमुद्राः॥ ___३८० देशः। ८५* ॥३१॥

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182