Book Title: Upang Prakirnak Sutra Vishaykram
Author(s): Sagaranandsuri, Anandsagarsuri
Publisher: Jain Pustak Pracharak Samstha

View full book text
Previous | Next

Page 104
________________ श्रीउपां ० विषयानुक्रमे ॥ ३० ॥ १७५, ३५* घातकीखण्डसंस्थानचक्रवालविष्कम्भद्वारचतुष्कराजधानीद्वाराबाधाप्रदेशस्पर्शाद्यिन्वर्थनिमित्तघातकी महाधातकीतद्देवचन्द्रादिप्रभासादि । १७६, ३१* कालोदसंस्थानादि । १७७, ४८* पुष्करवरद्वीपसंस्थानादि मानुषोत्तराभ्यन्तरपुष्करार्द्ध संस्थानादि च । १७८, ८३* समयक्षेत्र विष्कम्भचन्द्रसूर्यप्रभासादिचन्द्रादित्यादिपिटकपङ्क्तिमेरुप्रदक्षिणा मण्डलसंक्रमसुखदुःखकारणचार विशेषतापक्षेत्र वृद्धि ३२९ ३३१ ३३४ शुक्लकृष्णभागपरक्षेत्रचन्द्रादिसंख्याकरणान्तराभिजित्पुष्ययोग:, (ज्यादौ शुभयोगेषणा) । ३४१. १७९ मानुषोत्तरस्योच्चत्वोद्वेधमूलादिविष्कम्भपरिरयान्वर्थाः, वर्ष वर्षधरादयोऽर्वागेव । १८० अन्तर्मनुष्यक्षेत्रस्य चन्दादीनां चारोपपन्नकादित्वं, इन्द्रच्युतौ सामानिकोपसंपत्, षण्मासीविरहः, बहिश्चारस्थितिकत्वादि । ३४७ १८१ पुष्करोदवरुणवरवरुणोदवर्णनम् । हानि संस्थानचन्द्रवृद्धिहा निराहुस्थान- १८२ क्षीरवरक्षीरोदवर्णनम् । ३४५ १८३ घृवतरघृतोदक्षोदवरक्षोदोदस्वरूपम् । १८४ नन्दीश्वरद्वीप, अनकपर्वतसिद्धायतनमुखमण्डपप्रेक्षागृह मण्डपस्तूपजिनप्रतिमाचैत्यवृक्षा नन्दोत्तराद्याः पुष्करिण्यश्च भवनपत्यादीनां चतुर्मास्यादिषु कल्याणकादिषु च महिमकरणम् । १८५ नन्दीश्वरोदवर्णनसंक्षेपः । १८६ अरुणारुगोदारुणवरारुणवरोदा रुणवरावभासकुण्डलादिरुचकादिहारादिप्रभृति सूर्यवरावभासदेवदेवोदस्वयम्भूरमणोदान्ताः । ३७० ३५२ ३५३ | १८८ द्वीपसमुद्रनाम संख्ये १८७, ३५५ ३६५ ३६६ । श्रीजीवा० बृहदूविषयानुक्रमः ॥ ३० ॥

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182